________________
पत्रांक
पत्रांक सणसंथारमिसनोऽवि, मुनिवरी भट्टरागमयमोहो।
| नो किण्हे नो नीले नो लोहिए नो हालिहे नो मुकिले जं पावई मुतिसुई, कतो? तं कवटीवि ॥
| नो सुरभिगंधे नो दुरभिमंधे नो तिते नो कदए नो
कसाए नो अंबिले नो महुरे ( नो लवणे) नो पट्टे नो नय तरस तन्निमित्तो, बंधो सहमो विदेसिओ समए । संसे नो चरंसे नो परिमंडले नो दीहे नो हस्से नो अणवज्जे य पओगे, ण सत्रभावेण सो जम्हा ॥ १०५ गुरुए नो लहुए नो सीए नो उपहे नो कक्खडे मो मनए नाणी कम्मरस खयह-मुट्ठिओ नो ठिओ य हिंसाए ।
नो इत्थी को पुरिसे नो अनहा || जबइ असढं अहिंस(स्थ )-मुट्टिओ अबहियो सोच ।। १०५ | न य हिमामित्तणं, सावज्जेणावि हिंसओ होई।
प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति सुद्धस्स य संपत्ती, अफला मणिया जिणवरेहिं ।।
नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि न चाधो गौरवाभावा-न तिर्यक् प्रेरकं विना ।
यत्ने नामाव्यं भवति न माविनोऽस्ति नाशः। न च धर्मास्तिकायस्याभावाल्लोकोपरि ब्रजेत् ॥
पञ्चेन्द्रियाणि विविधं बलं च, उच्छाम निश्वास. नृलोकतुल्यविष्कम्भा, सितच्छत्रनिमा शुभा।
मथान्यदायुः । प्रागा दशते अमद्भिरता-स्तेषां उद्धे तस्याः क्षितेः सिद्धा. लोकान्ते समवस्थिताः ।। १११ । वियोजीकरणं तु हिंसा ।।