________________
कोरस च छन्मार, सिद्धाणोगाइणा भणिया ||
उ
उचालिमि पाए, इरियासमियरस संक्रमद्वाए । वावज्जेज कुलिंगी, मरिज तज्जोगमासज्ज || ए एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावचें । लिकमेकाम ॥
एरण्डफल बीजादे - चैन्धच्छेदाद्यथा गतिः । कर्मबन्धन विच्छेशन, सिद्धस्यापि तथा भवेत् ॥
क
कुसुमपुरोले बीजे, मथुरायां नारः समुद्भवति । यत्रैव तस्य बीजं तत्रैवोत्पद्यते प्रसवः ॥
को दुःखं पाविना ? कस्ल व सुक्खे हि विम्यो हुज्जा १
पत्रांक १११
को व न लहिज्ज ? मुक्खं, रागदोसा जइ न हुआ || कुलालचक्रदोष, मुख्याणां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा, सिद्धस्योङ्खगतिस्तथा ॥ १०५ केवलमणो हि चउदस-दसनत्रपुत्रवीहि संपयं रहिए । सुद्धमसुद्ध चरण को जाणई ? कज्जभाव व ॥ कालाइ दोसओ, कवि दीसंति तारिखा न जइ । सन्त्रस्तवनस्थिति, नेत्र कुज्जा अणासा || कालोचियजयगाए मच्चररहियाण उज्जमंताणं 1 जणजत्तारहियागं, होइ जइत्तं जई सया || केवइयं कालं तु देवापियाणं तिस्थे अणुसज्जिखइ ! गोयमा ! इक्कीसवास सहरसाई मम तित्थे अणुसज्जिरसह तित्यं पुप चावण्यो समाणसंघो समणा समणीओ खावया सावियाओ ॥
२५
७७
पत्रांक १०९
१११
१११
१११
१११
१११