________________
परिशिष्ट नं. २ दीपिकागत-सुभाषित-गहा-गद्य-संग्रहस्याकाराद्यनुक्रमणिका ।
पत्रांक
पत्रांक
अट्ठ गुणाणं मझे, इकेण गुणेण संघपचक्त्रं । अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः।
तित्थुन्नयं कुणतो, जुगपवरो सो ३६ नेओ। | अकर्ता निर्गुणः सूक्ष्म, आस्मा कपिलदर्शने || .
अपत्तियं जेग सिया, आसु कुप्पेज वा परो। अन्भंगेण व सगडं न तरइ विगई विणा - जो साहू । सव्वसो त न मासिजा, मासं अहियगामिति ।। सो रागदोसरहिओ, मत्ताएँ विहीइ सेवे।
३२ अमत्थविसोहिए, जीवनिकाएहि संघ (डे) होलोए। आया चेव अहिंसा, आया हिंसत्ति निच्छ भो। देसियमसियतं, जिणेहिं तेलोकरंसीहि ॥
१०५ | एसो जोहोई अप्पमत्तो, अहिंसयो हिंसओ इसरो, १०५ अन्नाणनिरंतरतिमिर पूरपूरियंमि भवभवणे।। को पहा? पयत्थे, जइ गुरुदीवान विषति ।। १११। इसीपभाराए, उरि खलु भोयगंमि जो कोसो।