________________
समोसरणे। तत्थ णं जे ते समणा माहणा एवमाइक्खंति जाव परूविति-सवे पाणा जाव सवे सत्ता न हंतवा जाव न उद्दवेयवा, ते णो आगंतुं छेयाए णो आगंतुं भेयाए जाव जाइजरामरणजोणिजम्मणसंसारपुणब्भवगम्भवासभवपवंचकलंकलीभागिणो णो भविस्तंति । ते णो बहूणं दंडणाणं जाव बहूणं दुक्खदोम्मणस्साणं नो आभागिणो भविस्संति, अणादियं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं भुजो भुजो नो अणुपरियहिस्सति (ते सिन्झिस्संति] जाव सबदुक्खाणमंतं करिस्संति ॥ [ सू. २६ ] ___ व्याख्या- ते सव्वे ' इत्यादि, ते सर्वे प्रावादुकास्पिष्टयुत्तरशतन्त्रयपरिमाणा अप्यादिकराः यथा स्वं धर्माणा,
तथा 'नाना' भिन्ना 'प्रज्ञा' ज्ञानं येषां ते नानाप्रज्ञाः, तथा नानाछन्दा-मिनाभिप्राया, तथा ते नानाऽध्यवसाया।, IT ते सर्वेऽपि प्राबादुका यथा स्वं पक्षमाश्रिताः एकत्र प्रदेशे मण्डलिवन्धमाधाय तिष्ठन्ति, तेषां च व्यवस्थिवानामेकः ।।
कश्चिन्पुरुषस्तेषां प्रतिषोधनार्य ज्वलतामहाराणां प्रतिपूर्णी ' पात्रीं' अयोमयं माजनं लोहमयेन मन्दंशकेन गृहीत्वा तेषां | दौकितवान् , उवाच च-भोः प्रावादकाः । इदमजारभृतं भाजन एकैकं महतं प्रत्येकं विमृत यूयं, न चेदं सन्दंशकं सांसारिक नापि चाम्निस्तम्भनं विधत्त नापि साधम्मकान्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुरुतेति 'ऋजवो' मापामकुर्वाणा:
ज