________________
स्वमनुं रक्षितुमर्हति । एतच्छ्रुत्वा विद्याधरी स्वपरिष्टेन सह भवन्मातुः सकाशमागता । अनन्तरं विद्याधरो मातरं प्राह - तव पुत्रोपरि महदापतिरागामिन्यस्ति, अतः कुत्राऽपि पूतस्थाने श्रीशान्तिनाथस्य बिम्बस्थापनं कृत्वा तदग्रे दीपपश्चकं प्रज्वाल्य सवधूभवती ममेयं स्त्री चेति स्त्रीश्रयी रात्रिजागरां कृत्वा प्रभोर्गुणगानं कुर्यात् । उपस्थनेन लगुडेन स्वपुत्रं स्पर्शयेचदा सोऽनयाऽऽपदा मुक्तो भवेत् । विद्याधरोक्तं श्रुत्वा मात्राऽहमाहूता पश्चादस्माभिस्तिसृभिस्तथानुष्टितम् । प्रगे जातेऽस्य लगुडस्य स्पर्शः कारितो मांश्रथापित इयमेव तयवार्ताऽस्ति । धीरतया सर्वं श्रुत्वा राज्ञा चन्द्रेणोक्तम्- प्रिये ! तत्र सत्यवचनेन परमानन्दो भवतितराम्, पत्युर्हितचिन्तने लीनत्वमेव सतीधर्मोऽस्ति तच्छास्त्रेऽपि वर्णितम् ।
यतः -- मितं ददाति हि पिता, मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् १ ॥ ९४ ॥ पतिहिताय सुकृत्यं कि नाम कुकृत्यमपि कुर्यात्तदपि श्लाघ्यं भवति, मातुः कृत्यन्तूचितमेवाऽस्ति । यतः सुतस्य शुभचिन्तनं प्रपूर्त कुर्यादाका करिष्यति ? त्वया मदर्थं यद् रात्रिजागरणकष्टः सोढः स तु तव प्रेमपरिचय वर्तते, विपत्तावेव भार्याप्रीतिपरीक्षा भवति । मत्कृते त्वमेव जागरणं न कुर्वीथास्तदाऽन्यः कः कुर्यात् ? अयि चन्द्रानने । अहं स्ववचस्यतिविश्वासं करोमि, एतस्वतित्ररमत, देवमिषेणाऽखिला रात्रिः प्रभुभक्तौ गता, किन्त्वस्माकमीदृग् भाग्यं कुत्र ! यत्प्रभुभक्ति कुर्चीमहि । अईभक्त्या प्राणिनो जगदकूपारं तरन्ति । पुनरस्था विपदोsयाकरणस्य का वार्ता १ प्रिये ! यथा त्वया जागरणेन रात्रिर्व्यतीता, तथा मयाऽप्याऽऽश्वर्यजनकः स्वमोऽथ दृष्टः सोऽतिमहानस्ति । शृणु, संक्षेपेण त्वां कथयामि इतोऽष्टादशशतयोजनस्थां विमलापुरी मात्रा सह त्वं गता, रात्र पर्यटन्त्या स्वया कयाचित् रूपया रमण्या सह परिणयन् सुन्दरः पुरुषो दृष्टः । ततो युवामुभे अनागतामित्यं मम स्वमे तव कथने च महदन्त