________________
एतेऽत्यारादागताः, कतिपयवासरादत्र सतिष्ठमानाश्च सन्ति, तस्मादेषामियमभ्यर्थनाऽवश्यमुरीकर्तव्या,नैराश्यकाणञ्च नोचितं मन्ये। कुमारयोविवाहसम्बन्धो जात्वप्यनुचितोन गणयिष्यते चैतेन सिंहलपुरीविमलापुः सम्बन्धो घनिष्ठतामेष्यति, अन श्रीमद्भिरियं प्रार्थना ध्रुवमङ्गीकार्या । एवमुक्त्वा महाराजस्योत्तरमप्रतीक्षमाणेन मया श्रीफलंगृहीत्वा विधाई निश्चित्य यथाऽऽचारं ताम्बूलादिकं जनेभ्यो ना दाक्तिं, तेन मन्त्रिचित्ते मुद्धीचय उच्चच्छलु । मम महाराज विनाऽयं सम्बन्धः सर्वेभ्यो व्यरोषा । इत्थमखिले वृत्ते सुस्थिरे सति | मन्विमिरहमुक्-श्रीमताऽस्य योग्यतमसम्बन्धस्य स्थिरीकरणेनाऽस्माकं बहपतिः कता। परं सम्प्रत्येकवारं राजकुमार दर्शयतु, यथा स्वमहाराजाय सस्तमेतद्वृत्तं सम्यग निवेदयेम । राजकुमारस्थ दिदगागमनदिनादेव व्याकुला वदोमाग्यनेता. वत्काल नाऽद्राक्ष्म । तदानीं मम मिथ्याश्रयणं कर्तव्यमभूतेन ते मयोक्ता:-कुमारस्तु इतः सार्धशायोजनदूरे मातृकुलमधितिष्ठति, तत्रापि केवलकधाश्या सह गुप्तहमध्यास्ते । शिक्षकोऽपि बहिस्थ एव तमवाप्य गच्छति, सोऽपि तं न पश्यतीति तत्वम् । पुन- | रन्ये द्रष्टुं कथं शक्ष्यन्ते ? विश्वस्ताः सन्तो भवन्तश्चिन्तालेशमपि न कुन्तुि, विवाहार्थ गते सर्वे प्रेक्षिपन्ते, सम्प्रति तदसाम्प्रतमस्ति । इत्थं मया बहुबोधितं तदर्थ चेष्टितश्च पर तैः कथमपि दर्शनाग्रहो न त्यक्तः । प्रान्ते कमप्युपायमलभमानस्तान स्वगृहमानयम् । तत्र बहुविध मिष्टानादि भोजयित्वा बहुमानच विधाय विविधवस्त्रभूषणादिदानेन तेषां तुष्टयेऽचेष्टे, किन्तु साफल्य नाइ गाम् । तैः पुनरहमुक्ता- तमदृष्ट्वा क्यमितो गन्तुं न शक्नुमस्तस्मात्तमवश्यं दर्शयतु । तद्वचो निशम्य पुनस्तान संबोषयता मयोक्तम्-महाशयाः ! अल्पाचोनिमिचं दुराग्रहः कथं क्रियते । विश्वसन्तु कुमारोऽतिसुशीला सुन्दरश्चाऽस्ति । येन भवन्महाराजो भवभ्यः क्रोस्स्यति तथा कर्तुं नेच्छामो, यद्यस्माकं वश्चयितव्यं भवेत्सहि जगद् विद्यमानमस्ति । भवतां बागगगुरायो पातस्याऽऽ.
PROTHREACHIERExter.