________________
यतः-स्फुरन्त्युपायाः शान्त्यर्य-मनुकूले विधातरि । प्रतिकूले पुनर्यान्ति, तेऽप्युपाया अपायताम् ॥ ८६ ॥
एते सचिवा दूरादागताः सन्ति, अत एतेषां नैराश्यकरण नोषितम् । अयं सम्बन्ध उत्तमोऽस्ति, एपोऽवसरः पुनः प्राप्तो | भवेत्रमा ! कुमारस्य कुष्ठनिवारणार्थ पुनरेकवारं देव्याऽऽराधनं कर्तव्यं, संभवतः सा तं नीरोग विधास्यति सोक्तिवाऽपि निर्वाहणीया साहसो न त्याज्यः । एतस्मिन्नवसरे मिथ्यामाषणेऽपि दूषण नास्ति, मिथ्याभाषणतः सम्रन्मिलति, तत एव प्रतिकूलमध्यनुकूलसमेति, अतो मिथ्यातोल्पमपि भयं न कार्य यथा-चौराणामपि सहायका अनेके भवन्ति, तथाऽस्माकमपि सहायको मिलिष्यवेत्र । अतः स्तोकापि चिन्ता न कार्या, वयं सर्व साधु करिष्यामः । ममेमामुक्तिमाकी राजा बभाषे-तर विचारेऽपमत्या सह कार्येषु J8 बाधनमप्युचितं न मन्ये । अत्र विषये भवते यद्रोचते तत्कुरू, यथा कर्म करिष्यति तथा भोकव्पं भविष्यति । ___यतः-यदत्र क्रियते कर्म, तत्परत्रोपभुज्यते। मलसिक्तेषु वृशेषु, फलं शास्वासु जायते ॥ ८७ ।।
इत्थं विचारेषु कतिचिदिनानि व्यतीयुः पश्चादेकस्मिन् दिने मकरध्वजस्य सचिवगणो राजसेवायामुपस्थितः सन्नुवाच-31 | प्रभो ! विचार एचैतानि दिनानि व्यतीतानि भवन्तश्च निश्चितमुत्तरं नाऽदुः । विवाहसम्बन्धोमयोरिन्छया केन्छया भवति । || अद्य चत्वारि दिनानि पश्चाद् वा कनकध्वजस्य परिणय कारविष्यत्येव ।यदा कयाऽपि कारयितव्य एष तदा मम राजकुमार्या सह कयं न भवेत् ? आवयोरयं सम्बन्धः सर्वथाऽनुकूलोऽस्ति | यस्य राजकुमारस्य नामोच्चारणं स्वराजकन्यया सइ कृतमस्ति, स सदा तदीय | एव भूत्वा तिष्ठेत् । यदि लक्ष्मीः स्वयं गृहमावाति सहि पश्चादू पारणं न वरम् । यदि भवन्तो निराशे मां परावर्तिष्यन्ते तदा निश्चयमेष महान भ्रमो भविष्यति । धयन्तु भवन्तमेवं मो यदमुं स्वावसरं हस्तान्मा गमय । सचित्रोक्तं श्रुत्वा मयोकम् --
RAE%