________________
-
1
त्तदोमयोः पाणिपीडनं सहैव भवेत् । घीसखेन रूपवत्या अनुमतिमुपेत्य तदर्थ सहर्ष सम्मतिर्ददे । राजा मदनप्रमेण तदैव वैराटमहिपस्य मन्त्रिणमाकार्य गदितम्-राजकुमारशूरसेनेन सहाई निजराजकुमार्याः करपीडनं समोई स्वीकरोमि । सहैव चास्मामिरेतदपि स्थिरीकृतम्, यद्धीसखसुसोदाहोऽपि भव सह कोधितव्यः । सचिवोऽप्यमुमुदन्तं श्रुत्वाऽतीव जहर्षेति तदानीमेव निपुणगणक आकारितः परिणयमुहूर्तश्च निर्णायितः । ततो राज्ञो मदनभ्रमात्प्रास्थानिकीमाज्ञां लब्ध्वा धीसखः स्वस्वामिसमीपमेत्य तत्रत्यमखिलं समाचारं श्रावितवान, श्रुततदुदन्तो वैराटनरेशोऽपि भृशं मुमुदे । तदनन्तरं यथासमयं महासमारोहेण समितजन्यजनैः समं वैराटनरेशः सकुमारशूरसेनस्तिलकापुरीमाययौ । तत्र सानन्द विवाहकर्मणि सम्पने राज्ञा मन्त्रिणा घ हस्त्यश्वरथसेवकवस्त्राभूषणाघनेकवस्तूनि यौसकोपलक्षे दचानि । सतः कुमारः शूरसेनोऽप्यनया सामग्योभाभ्यां वधूभ्यां सह वैराटनगरे समाययौ । ततः श्वष्वार्पितगृहमारे उमे बघावपि यथोचितरीत्या गृहभार वहमाने स्वभा समं सुखेन कालं व्यत्ययांचऋतुः । इत्यं प्रेम्णा प्रीमानयोरपि तयोर्धर्मविषये सदैव विवादो चोम्यते स्म ।
यतः-अधज्ञात्रुटितं प्रेम, सुसन्धातुं क ईश्वरः । सन्धि न स्फुटितं याति, लाक्षालेपेन मौक्तिकम् ॥१७॥
धार्मिकमत मेदा मिभचेतस्कयोरुभयोमिथः सापल्योदयेन कलहोऽपि वरीयत्यते स्म । यतः सपत्नीत्वे फेनचित् कथितमस्ति, यद् दारवीमपि सपत्नी त्रियो द्रष्टुं नहन्ते। सहजयोरपि सापल्ये मियो द्वेषोदयो जापत एव, कस्मिश्चिदेकस्मिमेव चारूवस्तुनि यदानेकजनानामभिलापोत्पद्यते, तदा तेषु मात्र मवनं विना नाऽवशिष्यते, यत एकस्यैव पदार्थस्य युगपदनेकोपमोगो न संभवति । इत्यं ।