________________
ऽलेनित्वमेत्य योगनिरोधेनैरण्डबीजादिवदितो विग्रहाद्विमुक्ता स पञ्चमी गतिमाप्नोति, यत्र तस्य साधनन्तस्थितिमवति-पतस्तस्य । PI संसारे पुनरागमनं न जायते, संसारकारणभूतकर्मणां निःशेषविनाशत्वात् । अतोऽमाधाऽविनाशिसुखेप्सना प्राणिनामहिंसामूलस्य
सद्धर्मस्याऽऽराधना कर्तव्या, यतो दयानिदानस्य सर्वज्ञकवितधर्मस्याराधनामन्तरेण प्राणिनः केनाऽपि प्रकारेण शिवसुखमाप्तुं नालं भवन्ति । अतो यस्याऽसुमतोऽस्याऽनुपमसुखस्येच्छा मवेत्तेन सम्यक प्रकारेण तदाराधना कर्तव्यैव, तत्त्वदर्शिना मषितव्यम्,
चाइनिशं कर्मक्षयाय तत्परेण स्थेयम्, यतोन्ते तव्रतादिधर्मप्रभावेण मनोवांछित फलं लभ्येत ।। 87 उक्तश्व-अपवित्रः पवित्रः स्या-हासो विश्वेशतां भजेत् । मूखों लभेत नानानि, प्रश्न दीक्षाप्रसादतः ॥५॥ ई यथा करकङ्कणाऽवलोकनायाऽऽदर्शाऽपेक्षा न जायते, तथैवाऽस्य धर्मविषयस्य कृतेऽन्यदृष्टान्ताऽऽवश्यकता न विद्यते, केवल RI मदीयोक्त एव दृष्टान्तः पर्याप्तोऽस्ति । मया स्वयमनुभूतो भवन्तश्चाप्येनमनुभवितुमर्हन्ति, इत्थं श्रीमुनिसुव्रतभगवतोऽमृतनिममुपदेश निशम्य ससभ्यो राजा चन्द्रो वैराग्यवासितस्वांतेन सुभावेन प्रभोः पुरा समुत्थाय यथाशक्ति प्रतनियमादि जग्राह ।। उक्तश-भावात्सुकृतलेशोऽपि, नृणां सर्वार्थसिद्धिदः । भ्रष्टानान्तु ततो नूनं, सर्वतो भ्रष्टता यतः ॥६॥
तदा चन्द्रेण भगवान् पृष्टः- हे भगवन् ! केन कर्मणाऽहं विमात्रा चरणायुधीकृतः १, केन कर्मणाऽहं नटैः सहाऽटितः, केन कर्मणा प्रेमलाकरे गतः ? केन सिद्धिमिरिसंयोगान्मे मनुष्यत्वलब्धिर्जाता है हिंसकमन्त्रिणा केन कर्मणा मकरध्वजेन सम कपटः | कुतः, कनकध्वजः केन कर्मणा कुष्ठकवलितो जातः १ केन राज्या गुणावल्या सह पुनर्मिलनमभूत् ?, आसां सर्ववार्तानां निदानावगते महत्त्यभिलाषा वर्तते । ऋते भानुतुल्यं भवन्तमेनाममिलापों कः पूरयेत् ।।