________________
| कलितकलेवरः सशसः प्रगुणीभूयकमधमारुय सायुगीनैः सप्तसहस्राश्चवारैः सहाऽऽरखेटमिषेण विमलापुरीतो निर्गतः । कियहरे गये
व्योमवमनाऽऽशान्ती वीरमत्यदृश्यत, सदातीव मन्यूना तदीयाऽऽकृतिः कृशानुशिखेवारुणासीत्परं तच्छोमनं मन्यमानेन घरेशेन है. चन्द्रेण चेतसि चिन्तितम्-मन्ये, मामियमामापुर्या नेतुं वाऽमन्त्रणायैवाऽऽपाति।
वीरमत्याऽपि दूरादेव स्वामिमुखमागच्छनृपश्चन्द्रोऽत्रलोकितस्ततस्तयोश्चैरम्बराधेवोक्तम्-अरे चन्द्र ! सम्यग् जातं, यत्त्वं सम्मुखमागतः, यतो मे अचिद् गवेषणायासोऽपि कर्तव्यो न भविष्यति । परमहं जाने, यत्त्वं कुकुटावस्थं निजावीतदिनं व्यस्मार्षीः । त्वं | त्वदीयश्वशुरादिभिरप्पत्राऽऽमनाम निरुद्धः किम् । त्वमामापुरीमाजिगमिपुरसि, किन्त्वेतावत्स्मरणीयं-पृष्ठस्थफ्टहवादनेनाप्पविम्यन्महाशासूर्पवादनेन कि कापि विमेति ? अथ वं मदभिमुखं किं पश्यसि ? अहन्त्वां जीवन्तं न त्यक्ष्यामि । वं स्वेष्टदेव स्मर, मम समक्षमागच्छ, स्वखड्गपराक्रमं दर्शय । एवं तयोक्तेन चन्द्रेण सविनयं प्रत्युक्तम्-पूज्यमातः ! मयि रोष मा कुरु, मया तु भवत्याः किश्चिदपि नाऽपरा, पुनर्न जाने केन कारणेन मे क्रुध्यसि ! मया सार्ध युद्धकरणं कि ते शोमा दास्यति ? इत्यपि विचारणीयम् । महन्तु स्वामेतदेव प्रार्थयामि, यवया सार्क मा यो९ नोत्साहयतु, चेत्तथैव तवेच्छा तदा तदर्यमपि सजितोऽस्मि । पूर्वत एवाई आनमस्मि यवदागमनोदेशो मद्दण्डदानादृतेऽज्यो न स्यात् । स्वद्गुणैरहं सुपरिचितो विधे, परमिदानीं सवर्णनं नोषितं मन्ये । यता-अविनीतः सुतो जातः, कथं न दहनास्मकः । विनीतस्तु सुतो जातः, कथं न पुरुषोत्तमः १ ।। ८०॥
मस्प जीवनस्य राज्यस्य च दुराशया भवती मिथ्यामिमाने नो पततु, जगति हास्यजनका कार्य मा करोस्वियमेव मामः |