________________
किन्तु भवत्यत्रमवाप्याऽविलम्बितच माविनं भवत्समागम झालाई तां सर्यो वार्ता व्यस्मार्षम् । अद्य त्वई मवत्संगमकल्पना कृत्वानन्दनिमग्नेकविधाऽनिर्वचनीयस्वप्रमुखे विहरमाणाऽस्मि । हे जीवनापार ! भवतो मनुष्यत्वप्राप्त्यवगमतो गुरुपयों हृदि न माति । मकतेऽस्मात्परः सुखसमुदायसमाचारोऽन्यो नहोव भवितुमर्हति । यवः-पतिर्देवो दि नारीणां, पतिर्षन्धुः पतिर्गतिः । परयुर्गतिसमा नास्ति, दैवतं वा यथा पतिः ॥ ७४ ॥ ___ परमयमुदन्तः श्वथवाः कातिथिर्यदि भवेतहि सोत्यातकरणं विना नैव तिष्टेदिति साम्प्रतमस्यावााया गुप्तरक्षणमेव श्रेष्ठतमम् । | ततो भवता गतेषु कतिचिदिनेषु तस्यै पत्रप्रेषणेनाशममनेच्छा प्रकटनीया, पुनरवमरोचितं कार्य कर्तव्यम् । किंबहुना ! मदपराधः धन्तव्यः, मदर्गुणा विस्मरणीयाः, माञ्च निजकिंकरी बुद्ध्वा झटित्येव दर्शनायाऽनुकम्पा विधेयेति पत्रं लिखितं भवदास्या गुणावल्या | ततो रात्रश्चन्द्रस्य चेतस्पस्य पत्रस्य प्रौढः प्रभावः पतितः। स चित्ते चिन्तितवान-गुणावली वस्तुतो गुणावल्येव विद्यते, तत्प्रेम विवेका श्लाध्यतमोऽस्ति । महाग्यन्तदहः शीघ्रमेव दर्शयेत, यस्मिनहं तया संगच्छेयावयोश्चास्य वियोगस्याऽवसानमागच्छेत् ।
__ अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य चतुर्विशपरिच्छेदे वीरमत्याः पर्यवसानम्अथ रामचन्द्रस्य मृत्वातिसमाचारे विदिते सत्येव सामर्षा वीरमती ध्यातवती-जगत्येताक्षः कः शक्तिमान् विद्यते, येन चन्द्रः | पुनर्नरी विरचितः १ तस्यात्रागमनेच्छापि श्रूयते, परमेतत्सर्व ममैव श्रुटिरस्ति, यन्मया स जीवन्मुक्तः । मदरेभको भूत्वा पुनरपि स मे स्पर्धा कर्तुमीहते, परं तक सुलभमस्ति । अहं तस्यागमनमेव न दास्यामि, स्वयमेव विमलापुरीमेत्य तन्मानमा