________________
काक
न
गरस्य सर्वे कुक्कुटा बहितिर्गमिताः सन्ति ! श्रुतैतदान कूपटगजेनाऽपि मौनमालम्बितं क्रमशो रात्रिभूव ? विभाते सति विस्मृ-18 तलोकवृत्तान्तस्ताम्रचूडाऽधिपः पूर्वचदुचैः 'कुकू कू ३ इति । कलरवं खीति स्म | यथापक्षावुक्षिप्य धुन्वन्सकलतनुरुवान्भोगविस्तारितात्मा, प्रागेवोडूडीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्षप। || प्रातः प्रोत्याय नीडे स्थितचपलतनुर्घर्घरध्वानमुच्च-रुग्रीवं पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति ||९२।।
चप्रतीत्या देवालयेषु कृतघंटाध्वनिमाकर्ण्य प्रबदा लोका नित्यकर्मतत्परा बभूवः । इतो लीलाधरोऽपि कुक्कटारावे श्रुत एत्रोथायोपविष्टः, सैन्धवं च समारुह्य तदानीमेव विदेशाऽभिमुर्ख प्रयातः । लीलावत्या विदेशाऽगमनाय महुबोधितेनाऽपि MR तेन चिरादेतादृशशुभमुहूर्तमिलनेन क्षणमात्रमपि विलम्भमुचितं न मेने । तस्मिन् क्षणे कुकुटवानो लीलाधरस्याऽमृतति स्म 15 लीलावत्यै च विषवदामाति स्म, ततः सा बराकी नियविरहेण मूच्छिता भूमौ पतिता।। यतः अन्तहिते शशिनि सैव कुमुदती मे, दृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यवलाजनस्य, दुःखानि नूनमतिमात्रसुदुःसहानि ॥ ९३ ।।
ना सा विलापं कृत्वा कथयितुमारेभे—हा देव ! न जाने केन वैरिणा कुकुटं रक्षित्वा ममेत्यमहिमा चरित १ नगरे कोस्त्येवंविधो मनुष्यो येन मम तातादेशमुलंध्य कुकुटरक्षणसास विहितमस्ति ? हे विधातः ! त्वया चेत्कु| कुटो न निर्मितो भवेत्तदाऽऽत्यं मे पतिवियोगो नो जायेत ? ततो लीलावत्या त्वरित खजनकमाढाय तस्मै स्वपतिविदेशग-5 | मनवृत्तान्चो निवेदितः सहैवाऽत्याग्रहपूर्वमुक्तम्-येन ताम्रचूडेन मया सहारिव्यवहारः कृतस्तं कथंचिदपि भृगयित्वा मझमर्पय ।
PERIENex
मट