________________
द्वितीया
जम्बूद्वीपे कौशलाख्ये
-
=
-
समुद्रविजयो नाम सुबला नाम तद्देवी सरनेहौ तौ बभूवतुः ॥ १२६ ॥ इक्ष्वाकुवंशसम्भूतः सोऽयं काश्यपगोत्रजः । समुद्रविजय 話 देवी महाबलः ।। २७ ।। स्वर्गाच्च्युतश्च समभूत् पुत्रः परमधर्मभृत् । नाम्ना सगरः इत्युक्तस्तेजस्वी विक्रमाम्बुधिः ||२८|| लक्षसप्ततिपूर्वाणामस्य चायुः प्रकीर्तितम् | चतुःशतानां साधनां धनुषामुच्छ्रिता स्मृता ।।२६।। बाल्ये ऽष्टादशलक्षोक्त्तपूर्वाण्यस्यायुषो नृपः । गतानि चक्रवर्तित्वं तदासौ प्राप्तवान् किल ||३०|| अन्वयार्थ जम्बूद्वीपे जम्बूद्वीप में, शुभे शुभ, भारते भरत, क्षेत्रे क्षेत्र में, आर्यखण्डके = आर्य खण्ड में, कौशलाख्ये = कौशल नामक, महादेशे = महान् देश में, अयोध्यानामसत्पुरे अयोध्या नामक उत्तम नगर में समुद्रविजयः नाम = समुद्रविजय नामक, धार्मिकः = धार्मिक वृत्ति वाला, राजा = राजा, अभूत था, किल = जैसा बतलाया गया है, तदेवी = उसकी रानी, सुबला नाम = सुबला नामक, ( आसीत् थी), तौ = वे दोनों, सस्नेही = परस्पर स्नेहशील, बभूवतुः थे, सः अयं = वही यह समुद्रविजयः समुद्रविजय. इक्ष्वाकुवंशसम्भूतः = इक्ष्वाकुवंश में उत्पन्न, काश्यपगोत्रजः - काश्यपगोत्रीय, ( आसीत् = था), तस्य = उस समुद्रविजय के, गेहे == घर में, महाबलः - महाबल नामक देवः - देव, स्वर्गात् = स्वर्ग से, च्युतः च्युत होता हुआ. पुत्रः पुत्र, समभूत् = हुआ, परमधर्मभृत् = परमधर्म को धारण करने वाला, विक्रमाम्बुधिः = पराक्रम में सागर के समान, तेजस्वी कान्तिसम्पन्न, (सः
=
=
=
=
वह), सगरः = सगर, इति नाम्ना
=
शुभेक्षेत्रे महादेशे
=
भारते चार्यखण्डके । अयोध्यानाम अयोध्यानाम सत्पुरे ।। २५ ।।
राजाभूत्किल धार्मिकः ।
=
·
=
—
"
1
=