________________
५६८
श्री सम्मेदशिखर माहात्म्य अथवा हेतुना केनाप्यसौ भव्यो गिरीशितुः । यात्रां कर्तुं न शक्नुयात् फलं लभेत तदैहिकम् ||१|| अन्वयार्थ - अथवा = अथवा, असौ - वह, "भव्यः = भव्य जीव. केन -
किसी. अपि = भी, हेतुना = कारण से, गिरीशितुः = सम्मेदशिखर पर्वत की, यात्रा -- यात्रा को, कर्तु - कर, न = नहीं, शक्नुयात् = सके, तत् = तो, (असौ = वह) एहिकम् = इस लोक सम्बन्धी, फलं = फल को. एव = ही. लभेत
- प्राप्त करे। श्लोकार्थ - अथवा भव्य जीव किसी भी कारणवश सम्मेदशिखर की यात्रा में
नहीं कर सके तो वह केवल इस लोक सम्बंधी फल को ही
प्राप्त करे। इति सम्मेदशैलस्य माहात्म्यं शास्त्रसम्मतम् ।
श्रुणुयात्संविधानेन लोहाचार्येण भाषितम् ||२|| अन्वयार्थ - इति = इसलिये, लोहाचार्येण = लोहाचार्य द्वारा, भाषितम्
-: कहे गये, शासन :: शस्त सम्मेदशैलस्य = सम्मेदशिखर पर्वत का, माहात्म्यं = माहात्म्य को, संविधानेन
- सम्यक विधि विधान से, श्रुणुयात् = सुने । श्लोकार्थ - इसलिये भव्य जीव लोहाचार्य द्वारा कहे गये और शास्त्र द्वारा
प्रमाणित सम्मत सम्मेदशिखर पर्वत के माहात्म्य को
सम्यक विधि विधान से सुनना चाहिये।। माघे चैत्रे तथा भाटे कार्तिके मासि चोत्तमे । कृष्णपक्षे प्रतिपत्तिथौ नानोत्सयसमन्वितैः ।।८३।। कृता च कारिता यात्रा पैरपीहानुमोदिता ।
ते यात्राफलभाजः स्युः सत्यं सत्यं न संशयः।।८४ ।। अन्ययार्थ - चैत्रे = चैत, भाद्र = भादों, कार्तिके = कार्तिक, तथा च =
और, माघे == माघ, उत्तमे = उत्तम, मासि = माह में, कृष्णपक्षे = कृष्णपक्ष में, प्रतिपत्तियों = प्रतिपदा तिथि में, नानोत्सवसमन्वितैः = अनेक उत्सवों से समन्वित, यैः = जिन लोगों के द्वारा, इह = यहाँ सम्मेदशिखर तीर्थक्षेत्र पर, यात्रा - वन्दना स्वरूप यात्रा, कृता = की गयी, कारिता = करायी गयी, च = और, अनुमोदिता अपि = अनुमोदित भी की गयी,