________________
एकविंशतिः
सामर्थ्याच्छुक्लध्यानस्य दग्ध्या कर्माणि सर्वथा । मुक्तिं जगाम तैः सार्धं भावमेनो भुनीशवाः !!! अन्वयार्थ - असौ = उन प्रभासेन मुनिराज ने, तपसा = तपश्चरण से,
दग्धकर्मा = कर्मों को जलाने वाले, (भूत्वा = होकर), शुक्लध्यानात् = शुक्लध्यान से, मनः = मन को, सिद्धपदे = सिद्धपद में. निश्चलं = निश्चल, संयोज्य = लगाकर, केवलज्ञानं = केवलज्ञान को, आप्तवान् = प्राप्तकर लिया। (च - और), जीर्ण सृजमिव = जीर्ण कुम्हलायी पुष्पमाला के समान, तनु = शरीर को, त्यक्त्वा = छोड़कर, खलु = निश्चयार्थक पाद पूरक, सिद्धत्वं = सिद्धपद को, सङ्गतः = चले गये या प्राप्त हो गये। ततश्च = और उसके बाद, सः = उस, भावसेनाख्यः - भावसेन नामक, परम - उत्कृष्ट, धर्मभृत् = धर्मात्मा, नृपः = राजा ने, संघ = चतुर्विध संघ को, प्रपूज्य = पूजकर, च = और, एककोटिप्रमाणितान् = एक करोड, चतुप्रोक्ताशीतिलक्षसम्मितान् = चौरासी लाख, भव्यजीवकान् = भव्यजीवों को सार्धगान - साथ चलने वाला, विधाय = करके, सम्मेदभूभृतः = सम्मेदाचल पर्वत की, यात्रां =: यात्रा को, चक्रे = किया। तत्र = वहाँ गत्वा = जाकर, सः = उसने, लं = उस, सुवर्णभद्रकूट = सुवर्णभद्र कूट को. प्रपूज्य = पूजकर, भक्तिभावेन = भक्ति भाव से, ववन्दे = प्रणाम किया, च = और, उक्तैः = कहे गये, तैः = उन, साधुसत्तमैः = श्रेष्ठ साधुओं के, साध = साथ, भावतः -- भाव से, दिगम्बरः = दिगम्बर मुनि, भूत्वा = होकर तपः = तपश्चरण को, कृत्वा = करके, शुक्लध्यानस्य = शुक्लध्यान की, सामर्थ्यात् = सामर्थ्य से, कर्माणि - कर्मों को, सर्वथा = सर्व प्रकार से, दग्ध्वा = जला कर या नष्ट करके, मनीश्वरः == मुनिराज, भावसेनः = मावसेन, तैः = उन मुनिराजों के, सार्धं = साथ, मुक्तिं = मुक्ति को, जगाम = प्राप्त हुये या
चले गये। श्लोकार्थ . फिर उन मुनिराज (प्रभासेन) ने तपश्चरण से कर्मों को
जलाकर व शुक्ल ध्यान में मन को सिद्धपने में निश्चल करके केवलज्ञान प्राप्त कर लिया और जीर्ण पुष्षमाला के समान