________________
अथाष्टादशमोऽध्यायः श्रीमल्लिनाथपादाब्जं भवतापनिवारणम् ।
सम्यग्ज्ञानप्रकाशाय बन्दे मुनिजनाश्रितम् ।।१।। अन्वयार्थ - (अहं = मैं). सम्यग्ज्ञानप्रकाशाय = सम्य ज्ञान का प्रकाश पाने
के लिये, भवतापनिवारणं = संसार के दुःख को दूर करने वाले, मुनिजनाश्रितम् - मुनि जनों के आश्रय स्वरूप, श्रीमल्लिनाथपादाब्ज = श्री मल्लिनाथ के चरणकमलों को,
वन्दे = प्रणाम करता हूं। श्लोकार्थ - मैं सम्यग्ज्ञान का प्रकाश पाने के लिये संसार के दुख को
निटने पाले और नुनिजनों के आश्रय स्वरूप श्रीमल्लिनाथ
के चरणकमलों को प्रणाम करता हूँ। सम्बलाख्यो तस्य कूटो वन्दनाद्धर्मवर्धकः ।
यस्मात्स जगदीशानः संसिद्धि परमां गतः ।।२।। अन्वयार्थ · यस्मात् = जिस कूट से. जगदीशान: = जगत् के स्वामी
तीर्थकर मल्लिनाथ, परमां = उत्कृष्ट, संसिद्धि = सिद्धगति को, गतः = गये, तस्य = उनका, सम्बलाख्यः = सम्बल नामक, कूटः = कूट, वन्दनात = चन्दना करने से, धर्मवर्धक:
= धर्मवर्धक, (अस्ति = है)। श्लोकार्थ - जिस कूट से जगत् की ईश तीर्थङ्कर परम सिद्धगति को
प्राप्त हो उनका वह सम्बल नामक कूट वन्दना करने से
धर्मवर्धक है। तत्कथापूर्वकं तस्य कूटस्य सरलैः पदैः ।
वक्ष्येऽहं किल माहात्म्यं श्रोतव्यं तत् साधुभिः ।।३।। अन्वयार्थ- तत्कथापूर्वकं - उन मल्लिनाथ की कथा पूर्व में कह कर,
तस्य = उस, कूटस्य = कूट के, माहात्म्यं = माहात्म्य को. अहं = मैं कवि. सरलैः = सरल, पदैः = पदों से, वक्ष्ये =