________________
४६.
श्री सम्मेदशिखर माहात्म्य कथयामास भूपालं प्रति सर्वसमृद्धिदां । मुनिवाक्यात्समाथ सङ्घ यात्रोन्मुखो नृपः ।।७३।। एककोट्येकरहितैः
शतलक्षप्रमाणितैः । भव्यैः सह गतः शैलं नाटकं कूटमुत्तमम् ।।७४।। अभिवन्द्याथ तैर्युक्तस्तत्रासौ दीक्षितोऽभयत् । वन्देत नाटकं कूटं तरेत्स भवसागरम् ।।७५! । अन्वयार्थ - सः = वह राजा, समये - समय पर अर्थात् तरूण होने पर,
भूपता = राजापने को, प्राप्य = प्राप्त करके, मघवा इव = इन्द्र के समान, रराज = सुशोभित हुये, अथ = कुछ समय पश्चात्, एकदा :- एक दिन, अस्य - इस, भूभृतः = राजा का. चारणेन = चारण ऋद्धिधारी, मुनिना = मुनिराज के, सह =
गम: = साथ. अभवत = हो गया च = और, असौ = उस. भूपतिः :- राजा ने. एनं - इन मुनिराज को, अपृच्छत् = पूछा. गो मुने = हे मुनिराज!, त्रिलोक्यां = तीनों लोकों में, तत = वह किं - क्या, (अस्ति = है), यत = जो, (चं = तुम), 7 -- नहीं, जानासि = जानते हो, तस्मात् = इसलिये, दयानिधे! = हे दयानिधि!. अद्य = आज. मे = मुझे, निर्वाणमार्ग = निवार्ण के मार्ग को, दर्शय = दिखाओ. तदा = तब, सः -- उन मुनिराज ने, साम्मेदिकी = सम्मेदशिखर सम्बन्धी, यात्रां = यात्रा को, मोक्षोपायप्रधानां = मोक्ष के प्रधान उपाय स्वरूप. (च = और), सर्वसिद्धिदां = सारी सिद्धियों को देने वाली, भूपाल प्रति = राजा को, कथयामास = कहा, अथ = इसके बाद, मुनियाक्यात् = मुनि के वचन से, यात्रोन्मुखः = यात्रा के लिये उन्मुख, नृपः = राजा ने, सङ्घ = चतुर्विधिसंघ को, समय॑ = पूजकर, शतलक्षप्रमाणितैः = सौ लाख से प्रमाणित, एककोटयेकरहितैः = एक करोड़ में एक कम, भव्यैः = भव्य जीवों के, सह = साथ, शैलं = सन्मेदशिखर पर्वत पर, गतः = गया, अथ = और, उत्तम = सुनाम. नाटकं = नाटक, कूटं - कूट को. अभिवन्द्य = प्रणाम करके तैः = उन भव्यों से, युक्तः = सहित, तत्र = उस पर्वत