________________
सप्तदशः
तीर्थङ्कर अरनाथ स्थित हो गये और शुक्लध्यान में अच्छी तरह आरूढ़ होते हुये एवं सर्वोत्तम योग को साधते हुये चैत्रमास की अमावस्या को अनंतसुख के निधान या परम मोद के आशय अरनाथ प्रभु उस नाटक कूट से ही एक हजार
मुनियों के साथ मोक्ष चले गये। एकोनशतकोट्यश्च लक्षास्तावन्त एव हि । तावन्त्येव सहस्राणि इत्युक्ता मुनिनायकाः ।।५५ ।। अन्येऽपि बहवः सिद्धि प्राप्तास्तेऽस्मादनीश्वरी । सुप्रभेनाथ भूपेन सङ्घपूजनपूर्वकम् ।।५६।। यात्रा सम्मेदशैलस्य कृता तस्य कथां शृणु । जम्बूद्वीपे विदेहेऽस्ति पश्चिमे सकलाभिधः ।।५७।। देशो महान् भदपुरनाम तत्र सम्यक् प्रकाशते ।
तस्य राजा नन्दसेनो महाशूरतमोऽभवत् ।।५८ ।। अन्वयार्थ - एकोनशतकोट्यः = निन्यानवे करोड़, तावन्त = उतने, एव
= ही, लक्षाः = लाख, तावन्ति = उत्तने, एव = ही. सहस्राणि = हजार, इति = इस संख्या से, उक्ताः = कहे गये, मुनिनायकाः -- मुनिश्रेष्ट, च = और, अन्येपि = अन्य भी, बहवः = अनेक, ते = भव्य जीव, अस्मात् = उस नाटक कूट से, अनश्वरीम् = शाश्वत्, सिद्धिं = सिद्धि अर्थात् मोक्ष को, प्राप्ताः = प्राप्त हुये। अथ = इसके बाद, सुप्रभेन = सुप्रभ नामक, भूपेन = राजा द्वारा, सङ्घपूजनपूर्वकम् = पहिले संघ की पूजा करके, सम्मेदशैलस्य = सम्मेदशिखर पर्वत की, यात्रा - यात्रा, कृता = की, तस्य = उस राजा की, कथां = कथा को, शृणु = सुनो, जम्बूद्वीपे = जम्बूद्वीप में, पश्चिमे = पश्चिम. विदेहे = विदेह क्षेत्र में, सकलाभिधः = सकल नामक, महान् = एक महान्, देशः = देश, अस्ति = है या था, तत्र = उस देश में, भद्रपुरनाम = भद्रपुर नामक, (पुरं = नगर), सम्यक् = अच्छी तरह से, प्रकाशते = सुशोभित होता है, तस्य = उस