________________
रान्तदशः
४८३ माह पहिले से ही प्रजाजनों में विस्मय-आश्चर्य पैदा करने
वाली रत्नवृष्टि की गयी। फाल्गुणस्य तृतीयायां शुक्लायामन्त्यभे शुभे । एकदा रत्नपर्य? सुप्ता राझी सुलक्षणा ।।२४।। अहर्मुखे ददशैंषा स्वप्नान् षोडशचोत्तमान् । मुखे प्रविष्टं मातङ्ग निद्रां जहाँ सती ।।२५।। भूपालनिकटं हर्षात् गता स्वप्नफलं ततः । श्रुत्वा पुलकिताङ्गी सा गर्भेऽधारयदीश्वरम् ।।२६।। तद्दिनान्नवमासान्तं देवस्त्रीकृतसेवना ।
प्रासूत सोत्तमं पुत्रं सर्वपुत्रशिरोमणिम् ।।२७।। अन्वयार्थ – एकदा – एक बार, फाल्गुणस्य = फाल्गुन मास के शुक्लायां
= शुक्लपक्ष की, तृतीमागां - तृतीमा तिमिले जिन, भे :शुभ, अन्त्य = अंतिम अभिजित् नक्षत्र के रहने पर, रत्नपर्यड़के = रत्नखचित पलङ्ग पर, सुप्ता = सोयी हुयी, सुलक्षणा = सद्गुणों से लक्षित, एषा = इस. राज्ञी = रानी मित्रसेना ने, अहर्मुखे - दिन के मुख स्वरूप प्रात: काल में, उत्तमान् = उत्तम, षोडश = सोलह, स्वप्नान =: स्वप्नों को, च = और, मुखे = मुख में, प्रविष्टं = प्रवेश करते हुये, मातङ्ग = हाथी को, ददर्श = देखा, सती = शीलवती उस रानी ने, निद्रा = निद्रा को, जहाँ = छोड दिया, हर्षात = प्रसन्न मन से, भूपालनिकट : राजा के पास, गता = गयी, ततः = उन से. स्वप्नफलं = स्वप्नों का फल, श्रुत्वा = सुनकर, पुलकिताङ्गी = रोमाञ्चित शरीर वाली, सा = उस रानी ने, गर्भ = गर्भ में, ईश्वरं = तीर्थङ्कर प्रभु को, अधारयत् = धारण किया, तदिदनात् = उस दिन से, नवमासान्तं = नौ महिने तक, देवस्त्रीकृतसेवना = देवियों द्वारा की गयी है सेवा जिसकी ऐसी, सा = उस रानी ने, सर्वपुत्रशिरोमणि = सारे पुत्रों में सिरमौर अर्थात् सर्वश्रेष्ट, उत्तम = सर्वोत्तम. पुत्रं = पुत्र को, प्रासूत = जन्म दिया।