________________
सप्तदशः
Andr
श्लोकार्थ
श्लोकार्थ
४७७
राजा
हुआ, तामा = उस
रूपराशि के समान उज्ज्वला =
धनपति नामक पण राजा की, रूपराशिः इव उज्ज्वल, धनसेना = धनसेना नामक, राज्ञी = रानी, (आसीत् थी। ।
—
- उस क्षेमपुर नगर में एक पुण्यात्मा राजा धनपति हुआ था जिसकी रानी धनसेना रूप राशि के समान उज्ज्वल थी । सः धर्मेणाकरोद्राज्यं नीतिमान् न्यायवित्तमः । सुखमत्यः प्रजास्तत्रस्थाः देशस्य पुण्यतः । १७ ।।
—
=
=
अन्वयार्थ – नीतिमान् = नीतिमान्, न्यायवित्तमः - श्रेष्ठ न्याय वेत्ता, सः = उस राजा ने, धर्मेण = धर्म मार्ग से, राज्यं = राज्य, अकरोत् किया, देशस्य देश के. पुण्यतः = वहाँ स्थित प्रजाः - प्रजा, सुखमत्यः (आसन् = थी ।
=
=
=
पुण्य से तत्रस्थाः सुख से पूर्ण,
=
—
.
श्रेष्ठ न्याय वेत्ता और नीतिपूर्ण आचरण करने वाले उस राजा ने धर्म मार्ग से राज्य किया। देश के पुण्य से वहाँ की प्रजा सुख से रहती थी ।
प्रातरुत्थाय ताः सर्वाः सुखाधिययं गतास्ततः । वर्धतां वर्धतां भूप! इत्याशीर्वचनं जगुः ||८|
•
अन्वयार्थ सुखाधिक्यं अत्यधिक सुख को गताः = प्राप्त ताः सर्वाः उस सारी प्रजा ने प्रातः = सुबह, उत्थाय = उठकर, भूपः हे राजन्!, वर्धतां वर्धताम् अतिशय वृद्धि को प्राप्त होओ, इति = इस प्रकार, आशीर्वचनं - आशीष वचनों को, जगु स्पष्ट रूप से कहते थे।
X
=
-
श्लोकार्थ – अत्यधिक सुख को प्राप्त उनकी सारी प्रजा प्रातः उठकर - "हे राजन् तुम्हारी वृद्धि हो, वृद्धि हो" इस प्रकार आशीष वचन बोलती थी ।
तेन राज्यं धनपतेस्तथा महीभर्तुरवर्धत | यथा निशापतेर्बिम्बं प्रजानेत्राभिनन्दितम् ||६||