________________
श्री सम्मेदशिखर माहात्म्य तदनुसार, तत्र = उन कोटों में, स्थानाश्रितान् = आश्रय लेकर
बैठे हुये, गणेशाद्यान् = गणधरादिक को, वक्ष्ये = कहता हूं। श्लोकार्थ - उस स्फटिक साल नामक तृतीय परकोटे के भीतर बहुत बड़े
लम्बे-चौड़े शुभ अर्थात् स्वच्छ बारह प्रकोष्ठ बताये गये हैं। उन कोठों में बैठने वाले गणधरादिका का कथन कवि
यथाक्रम से कह रहा है। तत्रैव प्रथमे कोष्ठे गणेशाश्च मुनीश्वराः । द्वितीये कल्पवासिन्यस्तृतीये चार्यिकाः स्मृताः ।।८८|| तुर्ये ज्योतिष्कसुन्दर्यः पञ्चर्म व्यन्तरस्त्रियः । षष्टे भवनकान्ताश्च सप्तमे भावनामराः ||८६।। अष्टमे व्यन्तरादेवा ज्योतिष्का नवमे तथा । दशमे कल्पदेवाश्च तथा चैकादशे नराः ।।१०।। तिर्यञ्चे द्वादशे प्रोक्ता एवं द्वादशकोष्ठगाः ।
स्वस्वाधिकारसन्दीप्ताः प्रभुसंवीक्षणोत्सवे ।।११।। अन्वयार्थ · तत्रैव = उसी स्फटिक निर्मित परकोटे के भीतर जो बारह
कोटे हैं उनमें ही, प्रथमे = पहिले, कोष्ठे = कोठे में, गणेशाः = सभी गणधर, च = और, आर्यिकाः = आर्यिकायें और राजपत्नी आदि स्त्रियाँ, तुर्ये = चौथे कोठे में, ज्योतिष्कसुन्दर्यः = ज्योतिषी देवियों, पंचमे = पांचवे कोटे में, व्यन्तरस्त्रियः = व्यन्तर देवियाँ, षष्ठे = छठवें कोटे में, भवनकान्ताः = भवनवासिनी देवियाँ, च == और, सप्तमे = सातवें कोठे में. भावनामराः = भवनवासी देव, अष्टमे = आठवें कोठे में, व्यन्तराः देवाः = व्यन्तरदेव, तथा = और, नवौ = नौवे कोठे में, ज्योतिष्काः = ज्योतिषी देव, दशमे = दसवें कोठे में, कल्पदेवाः = कल्पवासी वैमानिक देव, एकादशे = ग्यारहवें कोठे में, नराः = मनुष्य, तथा च द्वादशे = बारहवें कोठे में, तिर्यञ्चः = तिर्यञ्चजीव, एवं = इस प्रकार, प्रमुसंवीक्षणोत्सवे - भगवान को अच्छी तरह देखने. रूप उत्सव में,