________________
चतुर्दशः
४१५
= बोला, राजन् - हे राजन्, भूमिगः = भूमि पर रहने वाले, त्वं = तुम, धन्यः = धन्य, (असि = हो ), यत् = क्योंकि, ईदृशी ऐसी अकामना = निस्पृहता, (अन्यथा = अन्य प्रकार से अर्थात् सम्यक्त्व के विना), न नहीं, (भवितुमर्हति सकती है)।
=
- हो
-
श्लोकार्थ उस देव ने राजा के सद्भाव की परीक्षा करके कहा कि हे राजन् ! भूमिगोचरियों में तुम धन्य हो क्योंकि ऐसी अकामना अर्थात् निस्पृहता सम्यक्त्व के बिना नहीं हो सकती है। सम्यक्त्वानां प्रसङ्गित्वं देवराजेन संसदि । सम्यक्त्ववान् त्वमेवैकः प्रोक्तस्तन्मुखेन हि ।। ६८ ।। यथोक्तस्त्यं तथैवात्र दृष्टो भूपशिरोमणि । इव्युक्त्वा सोम्चिकस्तस्मै प्रार्थनां तस्य भूयसीम् ।।६६ ।। दत्त्वा भेरी तथाप्येकां यद्ध्वनिश्रवणादत्र अन्वयार्थ संसदि इन्द्र की सभा में, सम्यक्त्वानां लोगों का प्रसङ्गित्वे प्रसङ्ग आने पर द्वारा, त्वम् = तुम एव - ही, एक: = सम्यग्दृष्टि, प्रोक्तः = कहे गये, (असि = उनके से, यथा जैसे, हि मुख ही त्वं = तुम उक्तः - कहे गये तथैव = वैसे ही अत्र = यहाँ, भूपशिरोमणे हे भूपशिरोमणि (त्वं = तुम), दृष्टः = देखे गये, इति = ऐसा. उक्त्वा = कहकर, सः = उस, अम्बिकः तस्य = उस सम्यक्त्वी राजा की, भूयसीं प्रार्थना प्रशंसा, (कृत्वा करके), तथा = और, तस्मै उसके लिये, एकां = एक, उत्तमाम् = सर्वोत्तम प्रभावध्वनिं = प्रभावक ध्वनि बाली, भेरी भेरी को, दत्वा = देकर, ( अवोचत = कहा ), यद्ध्वनिश्रवणात् = जिसकी ध्वनि को सुनने, अत्र यहाँ, कोटिरोगक्षतिर्भवेत् करोड़ों रोगों की हानि होवे |
सम्यक्त्व सम्पन्न देवराजेन इन्द्र अकेले. सम्यक्त्ववान् हो), तन्मुखेन
=
=
अम्बिक देव ने,
अत्यधिक प्रार्थनां
=
=
श्लोकार्थ - इन्द्र की सभा में सम्यक्त्ववान् लोगों का प्रसङ्ग उपस्थित
=
=
प्रभावध्वनिमुत्तमाम् ।
कोटिरोगक्षतिर्भवेत् । ।७० ।।
=
=
=
=
=
T
=
=