________________
४०४
श्री सम्मेदशिखर माहात्म्य अन्वयार्थ - तदा = तभी. ते = वे, विमलविग्रहाः = निर्मलस्वच्छ शरीर
वाले, लौकान्तिकाः = लौकान्तिक देवों ने, अभ्येत्य = आकर, कलवर्णाडिकतैः = मधुर शब्दों से अंकित, पदैः = पदों द्वारा.
तद्वैराग्यप्रशंसां = उनके वैराग्य की प्रशंसा, चक्र = की। श्लोकार्थ - तभी विमल व स्वच्छ शरीरधारी लौकान्तिक देवों ने आकर
मधुर शब्दों से अकित-निर्मित पदों द्वारा उनके वैराग्य की प्रशंसा की। इन्द्रादयोऽपि सम्प्राप्ता देवस्तुतिपरायणाः ।
प्रणेमुस्तं महेशानं भूम्यामाधाय मस्तकम् ।।३४।। अन्वयार्थ - सम्प्राप्ताः = वहाँ पर प्राप्त हुये अर्थात आये, देवस्तुतिपरायणाः
= प्रभु की स्तुति करने में लगे हुये, इन्द्रादयः = इन्द्र आदि देवों ने, अपि = भी, भूम्यां = भूमि पर, मस्तकं = मस्तक को, आधाय - लगाकर, तं = उन, महेशानं = महाप्रभु को,
प्रणेमुः = प्रणाम किया। श्लोकार्थ - वहाँ उपस्थित हुये देवभक्ति में तत्पर इन्द्र आदि देवों ने भी
भूमि पर मस्तक लगाकर उन महाप्रभु को प्रणाम किया। तदा राज्यं स्वपुत्राय समl जगदीश्वरः । नाभिदत्ताभिधां देवोपनीता शिविकां वराम् ।।३५।। सुरैरूढां समारूत्य प्रोच्चरभिर्जयस्वनम् । सप्त सप्त पदान्येव नृपैर्विद्याधरैस्तथा ।।३६।। स्कन्धमारोप्य चचाल तां शिबिकां भक्तितस्तैर्हि ।
लवणाख्यं स्तुतो देवैः वनं स समुपाययौ ।।३७ ।। अन्वयार्थ • तदा = तगी, जगदीश्वरः = जगत् के स्वामी ने, राज्यं = राज्य
को, स्वपुत्राग्न :- अपने पुत्र के लिये, समW = देकर-सौंपकर, देवोपनीतां = देवताओं द्वारा लायी गयी, नाभिदत्ताभिधां = नाभिदत्त नाम वाली, वसं = श्रेष्ठ, शिबिकां = पालकी को, समारूह्य = चढकर, जयस्वनं = जय-जयकार ध्वनि को, प्रोच्यरभिः = बोलते हुये, सुरैः = देवों द्वारा, ऊढां = ढोयी जाती हुयी, ता = उस, शिबिकां = पालकी को. मक्तितः =