________________
द्वादशः
344
रूपशीलवती तद्वत् महागुणवतीप्यभूत् । राजा विजयसेनाख्य एकदा केनचित्तदा ।।६५।। हेतुना तं प्रति कोधात् प्राप्तो वैश्रवणं नृपम् | तेन वैश्रवणः . साध संयुध्य सह सेनया ।।६६।। पराजयं गतः कोधात्तप्तो दीक्षां समग्रहीत् । आयुष्यान्ते तनुं त्यक्त्वा चतुर्थं स्वर्गमेव सः ||६७।। सम्प्राप्य देवतारूपः तत्रास्थात् स्वकृताच्छुभात् । तस्माच्युतो मालवाख्ये सुदशेऽवन्तिकापुरे ॥६८।। रूददत्तोऽभवद्राजा बलवान् मतिमांस्तथा । सुधर्माख्या तस्य राज्ञी च द्विसंयोगतस्तदा ।।६६ ।। पुत्रः सुप्रभनामासीत् कान्त्या शशिसमप्रभः ।
सुरूपयान् शीलवांश्च ज्ञानवांस्तेजसन्निधिः ।।७।। अन्वयार्थ -- तस्यां - उस विप्रकावती नगरी में, वैश्रवणः = वैश्रवण नामक,
सुकृती = पुण्यात्मा, महान् = महान्, राजा = राजा, बमूव = हुआ था, तस्य = उस राजा की, विजयन्ती = विजयन्ती नामक, स्वीयसद्गुणैः = अपने अच्छे गुणों के कारण, शोभिता = सुशोभित, रूपशीलवती = रूपवती व शीलवती. (च = और), तद्वत् = उसके समान. महागुणवती = अत्यधिक गुणों की स्वामिनी, अपि = भी, अभूत् = थी. एकदा = एक बार, विजयसेनाख्यः = विजयसेन नामक राजा, केनचित् = किसी, हेतुना = कारण से, तं = उस, वैश्रवणं = वैश्रवण, नृपं = राजा के प्रति = प्रति, क्रोधात् = क्रोध से, प्राप्तः = भर गया., सेनया = सेना के. सह = साथ. वैश्रवणः = वैश्रवण राजा, तेन = उस विजयसेन राजा के, सह = साथ, संयुध्य = युद्ध करके, पराजयं = पराजय को, गतः = प्राप्त हो गया, कोधात् = क्रोध से, तप्तः = खेद खिन्न होकर दुखी हुये, सः = उस राजा ने, दीक्षां = दीक्षा को, समग्रहीत् = ग्रहण कर लिया, स्वकृतात् = स्वयं द्वारा किये गये शुभात् = शुभ कर्म से, आयुष्यान्ते = आयु के अन्त में, तनुं = शरीर को, त्यक्त्वा