________________
२२
पत्तनान्तर्बहिर्यस्य भान्त्यारामाः समन्ततः ।
तिन्दुकद्रुमराजयः ||५५ ।।
येष्याम्रबीजपूराश्च श्रीविल्यदाडिमास्तद्वद्रम्भाद्याः फलशालिनः । पनसाश्च तथापरे ।।५६।। खर्जुराः सालतालाश्च
तिलकाः काविदाराश्च देवदारूदुमाः शुभाः ।
तमालाश्चम्पकाश्चैव
नारिकेलादयस्तद्वद्
4
थभुः
सर्वर्तुफलदा
श्लोकार्थ यस्य = जिस राजगृह, पत्तनान्तर्बहिः == नगर के अन्दर एवं
=
और,
=
बाहर, समन्ततः = चारों ओर, आरामाः = सुन्दर बगीचे, भान्ति (स्म) सुशोभित होते ( थे), येषु जिन बगीचों में, आम्रबीजपूराः = आम, बिजौरा, तिन्दुकद्रुमराजयः = तेंदू आदि वृक्षों की पंक्तियां, तथा च अपरे = और अन्य, श्रीबिल्वदाडिमाः उनके समान कदली आदि, खर्जुराः खजूर के पेड़, फलशालिनः = फलों से युक्त, च सलितालाः = साल व ताल वृक्ष, पनसाः = कटहल, तिलकाः सुन्दर फूलों वाले वृक्ष, कोविदाराः = कचनार के पेड़, देवदारूदुमाः = देवदारू आदि वृक्ष तद्वद् बहवः उन्हीं के समान बहुत से, तमालाः = तमाल, चम्पकाः = चम्पक, बकुलाः = मौलसिरी वृक्ष, क्रमुकद्रुमाः सुपारी के पेड़, नारिकेलादयश्च = और नारियल आदि, भूरुहोतमा उत्तम वृक्ष, सर्वर्तुफलदा = सभी ऋतुओं में फल देने वाले, हिमच्छायाहतातपाः = शीतल छाया से ताप को नाश करने वाले, बभुः = थे।
शोभायमान
=
-
=
बकुलाः
बहवो
क्रमुकदुमाः । ५७ ।।
भूरुहोत्तमाः 1
हिमच्छायाहतातपाः ।। ५६ ।।
=
श्री सम्मेदशिखर माहात्म्य
M
=
·
=
श्लोकार्थ जिस राजगृह नगर के अन्दर बाहर एवं चारों तरफ सुशोभित सुन्दर - सुन्दर बगीचों में नाना प्रकार के फलदार, फलदार वृक्ष विशेष जैसे आम, बिजौरा, तेंदू, बेल, दाडिम (अनार), केला, खजूर, साल, ताल, कटहल, तिलक, कोविदार,