________________
द्वादश:
श्लोकार्थ
३३७
विमलनाथ के लिये मे = मेरा, त्रिकालतः तीनों काल की अपेक्षा से प्रणामः = प्रणाम है।
-
इस भारत भूमण्डल पर जिनके वचन रूपी दर्पण में सारा जगत् प्रतिभासित होता है उन विमलनाथ प्रभु के लिये मेरा त्रिकाल वन्दना की अपेक्षा से अथवा हर समय नमस्कार है ।
==
प्रसिद्धे धातकीखंडे मेरौ दीप्तेऽथ पश्चिमे 1 तत्पश्चिमे विदेहाख्यं क्षेत्रं परममुत्तमम् ||४|| सरितत्रास्ति सीतोदा पवित्रतरवारिभृत् । तद्भागे दक्षिणे भाति महारम्येन पत्तनम् ||५|| पुरे तत्राभवद्राजा महानगरेऽतिनाम्नि । पद्मसेनः स भिक्षूणां गीर्वाणतरुसन्निभः । स्वपूर्वजन्मसुकृतैः स्वमहिष्या समं प्रभुः । शकवद् बुभुजे स्वीयं राज्यं निहतकण्डकम् ||७||
1
=
=
अन्वयार्थ - अथ = अनन्तर प्रसिद्धे = सुप्रसिद्ध धातकीखण्डे = धातकीखण्ड द्वीप में दीप्ते = कान्तिपूर्ण, पश्चिमे = पश्चिम, मेरौ सुमेरू पर्वत पर तत्पश्चिमे = उसके पश्चिम में, परं = उत्कृष्ट, उत्तमं = उत्तम, विदेहाख्यं = विदेह नामक, क्षेत्रं = क्षेत्र, (अस्ति है), तत्र = पश्चिम विदेह में. पवित्रतरवारिभृत् = पवित्र जल से भरी, सीतोदा सीतोदा, सरित = नदी, (अस्ति = है) तदद्भागे दक्षिणे = उस नदी के दक्षिण में महारम्या इव अत्यधिक रमणीय के समान, पत्तनम् = एक नगर (आसीत् = था ) तत्र उस महानगरेति = महानगर इस नाम्नि = नामक, पुरे = नगर में, पद्मसेनः = पद्मसेन नामक राजा = राजा, अभवत् = हुआ था, भिक्षूणां भिक्षुओं के लिये, गीर्वाणतरुसन्निभिः = देववृक्ष अर्थात् कल्पवृक्ष के समान, सः उस प्रभुः = राजा ने, स्वपूर्वजन्मसुकृतैः अपने पूर्वजन्म के पुण्यों के कारण, स्वमहिष्या = अपनी रानी के समं = साथ, स्वीयं = अपने, निहतकण्डकम् : = कण्टक रहित, राज्यं - इन्द्र के समान, बुभुजे = पालन किया।
=
= राज्य को,
शक्रवत्
1
=