________________
२३०
श्री सम्मेदशिखर माहात्म्य अन्वयार्थ – तथा = और, धातकीखण्डे = धातकीखण्ड द्वीप में स्थित,
पूर्वे : पूर्व, विदेहे = विदेह क्षेत्र में, उत्तमे = उत्सम, सीतादक्षिणभागे - सीतानदी के दक्षिणवर्ती भाग में, मङगलावती = मङ्गलावती नामक, विषयः = देश, अस्ति
श्लोकार्थ -- तथा धातकीखण्डद्वीप में स्थित पूर्व विदेह क्षेत्र की सीता नदी
के श्रेष्ठ दक्षिण भाग में मङ्गलावती नामक एक देश है। रत्नसञ्चयनाम्ना च प्रसिद्धं तत्र तत्पुरम् ।
तत्र राजा महानासीत् नाम्नासौ कनकप्रभः ।।७।। अन्दयार्थ – तत्र = उस मङ्गलावती देश में, तत्पुरं = उस देश का एक
नगर, रत्नसंचयनाम्ना = रत्नसंचय नाम से, प्रसिद्धं = प्रसिद्ध, (आसीत् = था), तत्र = उस नगर में, महान् = एक महान्, राजा = राजा, आसीत् = था, असौ = वह, नाम्ना = नाम
से, कनकप्रमः = कनकप्रभ, (उक्तः = कहा गया)1 श्लोकार्थ – उस मङ्गलावती देश में एक रत्नसंचय नाम का नगर था।
उस नगर में कनकप्रभ नाम से महान् राजा कहा गया है। तस्य राज्ञी महापुण्या नाम्ना कनकवल्लभा । तस्य गर्भे स आगत्याऽच्युतस्वसुरोत्तमः ।।८।। पुत्रोऽभवत्पद्मनाभः प्रसिद्धो निजसद्गुणैः ।
सुविधांस्वल्पकालेन पपाठ सुकृतोदयात् ।।६।। अन्वयार्थ – तस्य = उस राजा की, नाम्ना = नाम से, कनकवती =
कनकवती, राज्ञी = रानी, महापुण्या = अत्यधिक पुण्यशालिनी, (आसीत् = थी), तस्याः = उस रानी के, गर्भ = गर्भ में, सः = वह. सुरोत्तमः = देव, अच्युतस्वरः = अच्युत स्वर्ग से, आगत्य, पद्मनाभः = पद्मनाम नामक, पुत्र = पुत्र, अभवत् = हुआ, निजसद्गुणैः = अपने सद्गुणों से, प्रसिद्धः = प्रसिद्ध उस बालक ने, सुकृतोदयात् = शुभकर्मों के उदय से, स्वल्पकालेन = थोड़े से काल में, सुविधां = सुखकर विद्या को. पपाठ = पढ़ लिया।