________________
अथ अष्टमोऽध्यायः निषेवितमनारतम् ।
अशेषभव्यभृङ्गालि चन्द्रप्रभपदाम्भोजं श्रेयसे नोस्तु सर्वदा ||१|| हमेशा ही अशेषभव्यभृङ्गालिनिषेवितम्
अन्वयार्थ अनारतम्
सदा ही, नः
सम्पूर्ण भव्य जीवों रूपी भ्रमरों द्वारा सेवित, चन्द्रप्रभपदाम्भोजं = चन्द्रप्रभ भगवान के चरणकमल, सर्वदा = हमारे श्रेयसे = कल्याण के लिये, अस्तु श्लोकार्थ – सम्पूर्ण भव्य जीवों रूपी भ्रमरों से सदा काल
सेवित श्री चन्द्रप्रभ भगवान् के चरणकमल हमेशा ही हमारे कल्याण के लिये हों । श्रीचन्द्रप्रभदेवस्य वक्ष्ये पूर्वभवान् बुधाः | एषां श्रवणमात्रेण पापहानिश्च शुभोदयः ॥ २ ॥
-
-
=
=
==
=
=
=
अन्वयार्थ बुधाः हे विद्वज्जनों! अहं मैं, श्रीचन्द्रप्रभदेवस्य श्री भगवान् चन्द्रप्रभ के पूर्वभवान् = पूर्व भवों को, वक्ष्ये कहता हूं. एषां = इन पूर्वभवों के श्रवणमात्रेण = सुनने मात्र से, पापहानिः = पापों की हानि, च = और, शुमोदयः = शुभकर्मों का उदय, (भवति = होता है)।
=
हों ।
=
=
श्लोकार्थ - हे विद्वज्जनों! मैं भगवान् चन्द्रप्रभ के पूर्वभवों को कहता हूँ क्योंकि इन पूर्वभवों के श्रवणमात्र से पापों की हानि और शुभ कर्मों का उदय होता है ।
श्रीवर्मा पूर्वमभवत् श्रीधराख्यस्ततस्स्मृतः । ततश्चाजितसेनोऽयं महाराजोऽभवद् भुवि ।।३।।
अन्वयार्थ - ( श्री चन्द्रप्रभः = तीर्थकर चन्द्रप्रभ) पूर्व = पहिले अर्थात् अपने पूर्व के भवों में श्रीवर्मा = श्रीवर्मा, अभवत् = थे, ततः उसके बाद, श्रीधराख्यः = श्रीधर नामक (देवः - देव), स्मृतः स्मृत हुआ. च और तसः = उसके बाद,
अयं =