________________
२२०
श्री सम्मेदशिखर माहात्म्य सोमदत्तेन विप्रेण तेन सार्धं कुबुद्धिना।
श्रेष्ठिनः प्रियता तस्य परस्परमभूत्तदा ।।२।। अन्वयार्थ – तदा = उस समय, तर = म किन : मेडी- की.
कुबुद्धिना = कुबुद्धि वाले, तेन = उस, विप्रेण = ब्राह्मण, सोमदत्तेन - सोमदत्त के, सार्धं = साथ, परस्परं - आपस
में, प्रियता = प्रियता-मित्रता, अभूत = थी। श्लोकार्थ – उस समय उस सेत की और कुबुद्धि सम्पन्न उस ब्राह्मण के
साथ परस्पर में मित्रता थी। श्रेष्ठिना सोऽथ सम्पृष्टो मुनीनामशनार्पणात् । किं फलं मित्र! तब्रूहि विचार्य हदि तत्त्वतः 11८३|| श्रुत्वा च विद्यागर्विष्ठः प्रहस्येति तमग्रवीत् । श्रेष्टिन्योत्र दद्यात्तेभ्यो मुनिभ्यो भोजनं भुवि ।।१४।। कुष्ठव्याधि स लभते निशम्येति कुभारतीम् ।
श्रेष्टी धैर्यं विमुच्याथ विमना संबभूय सः ।।५।। अन्वयार्थ - अथ = अनन्तर, मुनीनाम् = मुनिराज के लिये, अशनार्पणात्
-- भोजन देने के बाद, श्रेष्ठिना = सेठ के द्वारा, सः = वह पण्डित, सम्पृष्टः = पूछा गया, मित्र! = हे मित्र. (अस्य = इस आहार दान का). किं - क्या, फलं = फल, (अस्ति = है). तत्वतः = परमार्थ से, तत् = वह, हृदि = मन में, विचार्य = विचार कर, ब्रूहि = कहो । अथ = तब, इति = इस प्रकार सेठ के वचन, श्रुत्वा = सुनकर, च = और, प्रहस्य = हंसकर, विद्यागर्विष्ठः = विद्याओं के अहंकार में स्थित पण्डित. तं = उस श्रेष्ठी को, अब्रबीत् = बोला, श्रेष्ठिन् - हे सेठ!, अत्र = इस, भुवि - पृथ्वी पर, यः = जो, तेभ्यः = उन, मुनिभ्यः - श्रमण मुनियों के लिये, भोजनं = आहार, दद्यात् = देवे, सः = वह, कुष्ठव्याधि = कोढ़ रोग को, लभते - पाता है, इति = इस प्रकार, कुभारतीम् - मिथ्या वाणी को, निशम्य = सुनकर, सः = वह, श्रेष्ठी धैर्य = धैर्य को, विमुच्य = छोड़कर, विमना = खिन्न मन वाला या उदास, संबभूव = हो गया।