________________
षष्ठः
१८
एकदा सुप्रभो भुपः परिवारसमन्वितः ।
स्वेच्छया हर्षसंयुक्तः क्रीडायै गतवान् वनम् ।।७५।। अन्वयार्थ – एकदा = एक बार, भूपः = राजा. सुप्रभः = सुप्रभ, हर्षसंयुक्तः
= हर्ष से भरा हुआ, परिवारसमन्वितः = परिवार सहित, स्वेच्छया = अपनी इच्छानुसार, क्रीडायै = क्रीडा करने के
लिये, वनं = वन को, गतवान् = गया । श्लोकार्थ – एक बार हर्ष से भरा हुआ वह सुप्रभ राजा अपनी इच्छा से
क्रीडा के लिये सपरिवार वन को गया। अपश्यच्चारणमुनि त्रिःपरिक्रम्य तं ततः ।
प्राह भूपश्चारणद्धिः कुतः प्राप्ता तव प्रभो ।७६।। अन्ययार्थ .- (तत्र = वन में), चारणमुनिं = चारण ऋद्धिधारी मुनि को,
अपश्यत् = देखा, ततः = उसके बाद, तं = उन मुनिराज की, त्रिः = तीन, परिक्रम्य = परिक्रमा करके, भूपः = राजा ने, प्राह = कहा, प्रभो = हे स्वामी!. तव = तुम्हारे लिये, चारणद्धिः = चारण ऋद्धि, कुतः = किस कारण से, प्राप्ता
= प्राप्त हुई। श्लोकार्थ – राजा ने वन में चारण ऋद्धिधारी मुनिराज को देखा तथा
उनकी तीन परिक्रमा करके प्रणाम किया एवं पूछा हे स्वामी!
आपके लिये चारण ऋद्धि किस कारण से प्राप्त हुई। मुनिनोक्तं महीपाल सम्मेदाधलवन्दनात् । चारणद्धिः मया प्राप्ता श्रुत्वाह नृपतिः पुनः ।।७७ ।। मुने सम्मेदयात्रायै मन्मनोऽस्ति समुत्सुकम् ।
मुनिस्तं प्राह भूमीश तव यात्रा भविष्यति |७|| अन्वयार्थ – मुनिना = मुनिराज द्वारा, उक्तं = कहा गया, महीपाल =
हे राजन!, सम्मेदाचलवन्दनात् = सम्मेदशिखर की वन्दना से, मया = मेरे द्वारा, चारणद्धिः = चारण ऋद्धि, प्राप्ता = प्राप्त की गयी (इति = ऐसा), श्रुत्वा = सुनकर, नृपः = राजा, पुनः = फिर से, आह = बोला, मुने = हे मुनि, सम्मेदयात्रायै = सम्मेदशिखर की यात्रा के लिये, मम = मेरा, मनः = मन,