________________
१६०
श्री सम्मेदशिखर माहात्म्य एकदानन्दसेनो सौ गतो वनमुत्तमम् ।
तत्रस्थश्चारणमुनिर्दृष्टस्तेन महीशिता ।।६८।। अन्वयार्थ - एकदा = एक दिन, असौ = वह राजा, आनन्दसेनः =
आनन्दसेन, उत्तमम् = उत्तम, वनम् = वन को. गतः - गया. तेन = उस, महीशिता = राजा ने, तत्रस्थः = वन में स्थित.
चारणमुनिः = चारणऋद्धि मुनिराज को, दृष्टः = देखा। श्लोकार्थ – एक दिन वह राजा एक उत्तम वन में गया जहाँ उसने
चारणऋद्धि धारी मुनिराज को देखा। त्रिः परिक्रम्य तं नत्वा प्राह भूपः कृताञ्जलिः । कियदायुर्मम स्वामिन् मुनिः श्रुत्वाह सस्मितम् ।।६६ ।। मासत्रयोदशमितं
तवायफ्सतप । दीक्षा ग्रहीतुकामो भूत्कृत्वेति धरणीतले |७०।। मुनिः प्रोक्तं न हि प्रोक्ता दीक्षा स्वल्पायुषो नृप । राज्ञोक्तं तर्हि भो स्वामिन् भवे तत्सङ्गतिः कथम् ।।७१।। पुनस्तेनोक्तमुर्वीश
सम्मेदगिरियात्रया | मुक्तिः शीघ्रं भवत्येव तच्छुत्या हर्षमाप सः ।।७२।। अन्वयार्थ – त्रिः = तीन. परिक्रम्य = परिक्रमा करके, तं = उन मुनिराज
को, नत्वा = नमन करके, कृताञ्जलिः = हाथ जोड़े हुये, भूपः = राजा ने, प्राह = कहा, स्वामिन् = हे महाराज!, मम = मेरो, आयुः = उम्र कियत् = कितनी, (अस्ति = है), श्रुत्वा = राजा की बात सुनकर, मुनिः = मुनिराज. सस्मितम् = मन्द मुस्कान सहित, आह = बोले, नृपसत्तम = हे नृपों में श्रेष्ट राजन्!, तव = तुम्हारी, आयुः = उम्र, मासत्रयोदशमितं = तेरह महिने. (अवशिष्यते = शेष है), इति कृत्वा = ऐसा जानकर, (सः = वह राजा). दीक्षां = मुनिदीक्षा को ग्रहीतुकामः = ग्रहण करने की कामना वाला, अभूत् = हुआ (तदा = तब), धरणीतले = पृथ्वीतल पर, मुनिः = मुनि ने, प्रोक्तं = कहा, नृप = हे राजन!, स्वल्पायुषः = थोड़ी आयु