________________
पञ्चमः
१३६
अर्थात् मिलनसार स्नेहशील लोगों के निवास स्वरूप, रम्यं = रमणीय--मनोहर, नगरं = नगर, पुण्डरीकपुरं = पुण्डरीकपुर. (आस्ते = है), तत् च = और उस नगर का, महान् राजा = महान् राजा, धृतिषेणः = धृतिषेण, पाति स्म
= पालन करता था। श्लोकार्थ – उस पुष्कलावती देश में रमणीय अर्थात् मिलनसार स्नेही
लोगों के निवास योग्य एक मनोहर नगर पुण्डरीकपुर है जिसका पालन एक महान् राजा धृतिषेण करता था। महापुण्यप्रभावाच्य प्रतापमतुलं गतः ।
अशेषवैरिवंशं स समाखण्डयदीश्वरः ।।७।। अन्वयार्थ – च = और, महापुण्यप्रभावात् = महान पुण्य के प्रभाव से, अतुलं
= अतुलनीय. प्रताप -- प्रताप को, गतः = प्राप्त हुये, सः = उस, ईश्वरः = राजा ने, अशेषवैरिवंशं = सम्पूर्ण शत्रुओं के कुल को, सभाखण्डयत् = सम्यक रीति स खण्ड-खण्ड कर
दिया। श्लोकार्थ – महान् पुण्य के प्रभाव से अतुलनीय प्रताप अर्थात् सामर्थ्य को
प्राप्त हुये उस राजा ने समस्त शत्रु कुलों को अच्छी तरह
से छिन्न भिन्न कर दिया। प्रतापः प्रतिघनं च तस्य राज्ञोऽप्यवर्धत । सामदामवचोदण्डभेदान् राजा विधाय सः ।।८।। स्यवशे निखिलां चक्रे प्रजाश्च समरञ्जयत् ।
प्रतिपचन्द्रवत्तस्य राज्यं वृद्धिमुपागतम् ||६|| अन्वयार्थ – तस्य = उस, राज्ञः = राजा का, प्रतापः = पराक्रम, अपि =
भी, प्रतिघन = प्रतिदिन, अवर्धत = वृद्धिंगत हुआ, च = और, स: = उस. राजा = राजा ने, सामदामवचोदण्डभेदान् = साम, दाम, वचोदण्ड और भेद की नीतियों को, विधाय = करके, निखिला = सारी, (पृथ्वी = पृथ्वी को), स्ववशे = अपने वश में. चक्र = कर लिया, च = और, प्रजाः = प्रजाजनों को, समरञ्जयत् = अनुरजित-आनन्दित किया, तस्य = उसका,