________________
चतुर्थः
१३५
अन्वयार्थ – (सम्मेदयात्रिकः = सम्मेदशिखर पर यात्रा करने वाला),
=
क्वचित् किसी भी (काले काल में). तैरश्चीं = तिर्यञ्च नामक, च == और, नारकीं = नरक नाम वाली, गतिं = गति को, न नहीं, एव ही प्राप्नुयात् = प्राप्त करे, अस्य च
=
=
और इस कूटस्य = आनंदकूट का ईदृग्विधं इस प्रकार का, फलं = फल, मुनिभिः = मुनिराजों द्वारा स्मृतं = स्मरण किया जाता. (अस्ति है) । श्लोकार्थ – सम्मेदशिखर की यात्रा करने वाला कभी भी तिर्यञ्चगति और नरकगति को नहीं ही प्राप्त करे। सम्मेदशिखर की आनन्दकूट का इस प्रकार का फल मुनिराजों द्वारा स्मरण किया जाता है ।
=
=
नरः ।
यस्तु निःशेषकूटानां विदध्याद्वन्दनां तस्य पुण्यफलं वक्तुं वाण्यापि न हि शक्यते ||७६ ।। अन्वयार्थ – यः = जो, नरः = मनुष्य, निःशेषकूटानां - समी कूटों की. वन्दनां = वन्दना को, विदध्यात् = करे, (तर्हि = तो), तस्य = उस व्यक्ति के, पुण्यफलं पुण्यफल को, वक्तुं कहना, वाण्या = वाग्देवी के द्वारा, अपि = भी, न नहीं, हि = ही, शक्यते - संभव है ।
=
H
श्लोकार्थ - जो मनुष्य सम्मेदशिखर की सभी कूटों की वन्दना करे तो उसके फल को वाग्देवी के द्वारा भी नहीं कहा जा सकता
है ।
वरे |
यस्मिन्कूटवरेऽभिनन्दनविभुश्चानन्दपूर्वे नानाकल्मषबीजनाशनिपुणो यो देवदेवोऽभवत् । । शुक्लध्यानविधानशुभ्र हृदयः सिद्धालयं प्राप्तयान् । तं यत्नैः परिपश्यतोत्तमजनाः यस्यास्ति शैले स्पृहा । । ७७ ।। अन्वयार्थ
यः - जो, नानाकल्मषबीजनाशनिपुणः = नाना प्रकार के पापों के बीज मोह को नष्ट करने में निपुण, देवदेवः = देवताओं के भी देव भगवान् अर्हन्, अभिनन्दनविभुः = तीर्थङ्कर अभिनन्दन नाथ, यस्मिन् जिस कूटवरे श्रेष्ठ कूट पर,
=
·
1