________________
श्री सम्मेदशिखर माहात्म्य
६६
अन्वयार्थ तदा = तभी भूपतिसन्निधौ = राजा के पास में, लौकान्तिकाः = लौकान्तिक, देवाः = देवगण, प्राप्ताः = उपस्थित हुये. ते
= वे देव, जगुः = बोले. देव = हे राजन् बिना, भुवि पृथ्वी पर, कः
! त्वामृते = तुम्हारे ऐसा ), विमर्शयति
=
=
कौन, ( एवं
विचार किया करता है ।
--
-
श्लोकार्थ तभी राजा के समीप लौकान्तिक देव आ गये और बोले
हे राजन्! तुम्हारे बिना इस पृथ्वीमंडल पर कौन है जो ऐसा विचार करता है f
1
विरक्तताम् ।
विशालराज्यसम्पत्तावपि प्राप्तो तदा राज्यं स्वपुत्राय दत्त्वासौ सार्वभौमकम् ।।४२।। अन्वयार्थ विशालराज्यसम्पत्तौ = विशाल राज्य और अत्यधिक सम्पदा विरक्ति होने पर, अपि = भी, असौ वह राजा विरक्ततां को, प्राप्तः = प्राप्त हुआ। तदा तभी, सार्वभौमकम् = सारी भूमि सम्बन्धी, राज्यं = राज्य को स्वपुत्राय = अपने लिये, दत्त्वा = देकर |
-
के
•
1
-
पुत्र
श्लोकार्थ विस्तृत राज्य और विपुल सम्पदा होने पर भी उस राजा ने विरक्तिभाव को प्राप्त किया तथा उसी समय सारी पृथ्वी पर फैले हुये राज्य को अपने पुत्र के लिये देकर दीक्षा लेने हेतु तपोवन चला गया।
स्वयमारुह्य सिद्ध्यर्थं शिविकामद्भुतप्रभाम् । नृपविद्याधरसुरैरुढां नूनं देवकृतोत्सवः । 1४३ || तपोवनमुपागच्छत् गीर्वाणगणसंस्तुतः ।
सहेतुकाभिधारण्ये मार्गे मासि सिते दले । ।४४ ।। पंचदश्यां स जग्राह
तपोदीक्षामनाकुलः ।
सहस्रैः
सह भूपालैदीक्षितोऽयं सहस्रगुः ||४५ ।। - अन्वयार्थ नूनं निश्चित ही सिद्ध्यर्थं सिद्धि प्राप्त करने के लिये, स्वयं = खुद ही अद्भुतप्रभां = आश्चर्यपूर्ण कान्ति वाली,
- =
. नृपविद्याधरसुरैः = राजाओं, विद्याधरों और देवों द्वारा, ऊढां