________________
तृतीया
८७
श्रावस्तीपुरमत्राले समाशुपुले महान् ।
राजा काश्यपगोत्रस्य जितारिश सम्बभूव हि।।१५।। अन्वयार्थ - अत्र = इस अभार देश में, श्रावस्तीपुरम् = श्रावस्तीपुर, आस्ते
= था. तत्र = उस नगर में, इक्ष्वाकुकुले = इक्ष्वाकु कुल में, काश्यपगोत्रस्य = काश्यपगोत्र का, महान = महान्. राजा = नृप, जितारिः = जितारि, सम्बभूव = हुआ था, हि = ही
(पादपूरक है)। श्लोकार्थ - इस अभार देश में श्रावस्तीनगर था जिसमें इक्ष्वाकुवंश में
उत्पन्न काश्यपगोत्रीय एक महान् राजा जितारि हुये थे। तस्य राज्ञी सुषेणा च शुभलक्षणसंयुता ।
स्वैस्तैस्तैः शुभभावैश्च भूपतेः प्राणतः प्रिया।।१६।। अन्वयार्थ - तस्य = उस जितारि राजा की, शुभलक्षणसंयुता = शुभलक्षणों
से सम्पन्न, राज्ञी = रानी, सुषेणा = सुषेणा, (आसीत् = थी). च = और, (सा = वह रानी). स्वैः = अपने. तैः तैः = उन उन विनय शील आदि, शुभभावैः = शुभगुणों के कारण, भूपतेः = राजा के लिये, प्राणतः = प्राणों से, प्रिया = प्यारी, (आसीत्
= थी)। श्लोकार्थ - उस जितारि राजा की शुभलक्षणों वाली एक सुषेणा नामक
रानी थी जो अपने उन-उन अर्थात् शील विनय आदि शुभगुणों
के कारण राजा को प्राणों से भी प्यारी थी। सुरेन्द्रोऽवधितश्चाहमिन्द्रस्यागमनं पुरे । बुध्याऽत्र रत्नसंवृष्ट्यै धननाथं समादिशत् ।।१७।। अन्वयार्थ - च = और, अत्र पुरे = इस नगर में, अहमिन्द्रस्य = अहमिन्द्र
का, आगमनं :- आना, अवधितः = अवधिज्ञान से, बुद्धवा = जानकर, सुरेन्द्रः सुरेन्द्र ने, (तत्र = वहाँ), रत्नदृष्ट्ये - रत्नों की वर्षा करने के लिये, धननाथं = धनपति कुबेर को, समादिशत् = आदेश दिया।