________________
+
+
+
+
+
+
इति शरीरे स्तूयमानेपि तीर्थकरकेवलिपुरुषस्य तदधिष्ठातृत्त्वेपि सुस्थितसर्वागत्वलावण्यादिगुणाभावात्स्तवनं न + स्यात् । अप निश्यस्तुतिमाह वा झेपलायकसंकरदोषपरिहारेण तावत्पर अर्थ-जिनेंद्रका रूप है सो उत्कृष्ट जैसा होय तैसें जयवंत वर्ते है। कैसा है ? नित्य ही ८"" अविकार अर भलेप्रकार मुखरूप तिष्ठथा है सर्वांग जामैं । बहुरि कैसा है? अपूर्व स्वाभाविक 卐 है अर जन्महीतें लेकर उपजा है लावण्य जाम । भावार्थ---सर्वकू प्रिय लागे है, बहुरि कैसा है ?
समुद्रकी ज्यों क्षोभ रहित है, चलाचल नाहीं है। ऐसें शरीरका स्तवन करते भी तीर्थंकर केवली ॥ । पुरुषके शरीरका अधिष्ठातापणा है, तौऊ सुस्थित सर्वांगपणा अर लावण्यपणा आत्माका गुण
नाहीं। तातें तीर्थकर केवलीपुरुषके इनि गुणनिका अभावतें याका स्तवन न होय। अब जैसे तीर्थकर केवलोकी निश्चयस्तुति होय तैसें कहे हैं। तहां प्रथम ही ज्ञेयज्ञायककै संकरदोष आवे ॥ ताका परिहार करि स्तुति कहे हैं। गाथा
जो इंदिये जिणत्ता णाणसहावाधिअं मुणदि आई। तं खलु जिदिदियं ते भणति जे णिच्छिदा साहू ॥३१॥ यः इन्द्रियाणि जिवा ज्ञानस्वभावाधिकं जानात्यात्मानम् ।
तं खलु जितेन्द्रियं ते भणन्ति ये निश्चिताः साधवः ॥३१॥ आत्मरूयातिः-यः खलु निरवधियंधपर्यायवशेन प्रत्यस्तमिवसमस्तस्परविभागानि निर्मलभेदाभ्यासकौशलोष- 5 लब्धांतःस्फुटातिसूक्ष्मचित्स्वभावावष्ट भक्लेन शरीरपरिणामापन्नानि द्रव्येद्रियाणि अतिविशिष्टस्वस्वविषयव्यवसायितया " खंडशः आकर्षति प्रतीयमानाखंडैकचिच्छक्तितया भावेंद्रियाणि ग्राह्यग्राहक लक्षगसंबंधप्रत्यासत्तिवर्शन सह संविदा परस्परमेकीभूतानि च चिच्छक्त स्वयमेवानुभूयमानासंगतया भार्वेद्रियावगृह्यमाणान् स्पर्शादीनिंद्रियाश्चि सर्वथा स्वतः पृथकारणेन विजित्योपरतसमस्तरं यत्रायकसंकरदोषस्वेनैकत्वे टंकोत्कीण विश्वस्याप्युस्पोपरितरता प्रत्यक्षोधोततया ८८
नित्यमेवांतः प्रकाशमानेनानपायिना स्वतः सिद्ध न परमार्थसता भगवता ज्ञानस्वभावेन सर्वेभ्यो द्रव्यांतरेभ्यः परमार्थ卐 तोतिरिक्तमात्मानं संचेतयते स खलु जितेंद्रियो जिन इत्येका निश्चयस्तुतिः । अथ भाव्यभावकसंकरदोषपरिहारेण- 卐
5555++++++++
+
+
ज
ज
5