SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ फ प्राभुत ! फ्र वरणीयकर्मका फल नाहीं भोगऊ हौं । चैतन्यस्वरूप आत्माही अनुभवू हौं । ११ । मैं प्रचलादर्शनावरणीयकर्मका फल नाहीं भोगऊ हौं । चैत० ११२] में प्रचलाप्रचलादर्शनावरणीयकर्म• चैतः 5, | १३ | मैं स्त्यानगृद्धिदर्शनावरणीय चैत १४ । मैं सातावेदनीयकर्म० चैत । १५ । मैं असातावेदनीयकर्म० चैत । १६ । मैं सम्यक्त्वमोहनीय कर्म० चैतन्य ||७| मैं मिथ्यात्वमोहनीय 5 * कर्म० चैतन्यः | १८ | मैं सम्यमिध्यात्वमोहनीय कर्म० चैतन्य० | १६ | मैं अनंतानुबंधिक्रोधकषाय, वेदनीयमोहनीय कर्मका फल नाहीं भोगऊ हौं । चैतन्यस्वरूप० | २०| मैं अप्रत्याख्यानावरणीयकोच कषायवेदनीयमोहनीय कर्म० चैतन्य० १२१। मैं प्रत्याख्यानावरणीयकोष कषायवेदनीयमोहनीय कर्म० 5 चैतन्य० | २२ | मैं संज्वलनकोधकपाय वेदनीयमोहनीयकर्म० चैतन्य० | २३ | मैं अनंतानुबंधिमानकषाय वेदनीय कर्म • चैतन्य । २४ | मैं अप्रत्याख्यानावरणीयमानकषाय वेदनीयकर्म चैतन्य फ । २५ । मैं प्रत्याख्यानावरणीयमान कषायवेदनीयकर्म० चैतन्यः । २६ । मैं संज्वलनमान कषायवेदनीयकर्म चैतन्य० | २७| में अनंतानुबंधिमायाकषायवेदनीयमोहनीयकर्म० चैतन्य । २८ । मैं अप्रत्याख्यानावरणीयमायाकषाय वेदनीयमोहनीयकर्म० चैतन्य । २६ । मैं प्रत्याख्यानावरणीयमाया- फ्र कषायवेदनीयमोहनीय कर्म • चैतन्य - 1३०1 मैं संज्वलनमायाकषायवेदनीयमोहनीय कर्म० चैतन्यः |३१| मैं अनंतानुबंधिलोभकपायवेदनीयमोहनीय कर्मः चैतन्य० | २३ | में अप्रत्याख्यानावरणीयलोभ- फ कपायवेदनीयमोहनीय कर्म० चैतन्य० |३३| मैं प्रत्याख्यानावरणीय लोभकषायवेदनीय मोहनीय कर्म • फ्र । 卐 फ्र फ्र चैतन्य॰ । २४ । मैं संज्वलनलोभकषाय वेदनीयमोहनीयकर्म चैतन्य० । २५ । में हास्यनोकषायवेदनोयमोहनीय कर्म० चैतन्य |३६| में रतिनोकषायवेदनीयमोहनीयकर्म० चैतन्य |३७| मैं अर 卐 编 卐 तिनोकषाय वेदनीयमोहनीयकर्म० चेतन्य |३८| मैं शोकनोकपायवेदनीयमोहनीय कर्म० चैतन्य० 15 | ३६ | में भयनोकपाय वेदनीयमोहनीय कर्म० चैतन्यः । ४ । मैं जुगुप्सानोकषायवेदनीयमोहनीय- ५७ कर्म० चैतन्यः । ४१ । मैं स्त्रीवेदनोकषायवेदनीयमोहनीय कर्म० चैतन्यः । ४२। मैं पुरुषवेदनो 5 कषायवेदनीयमोहनीयकर्म० चैतन्यः । ४२ । मैं नपुंसकवेदनोकषायवेदनीयमोहनीयकर्म० चैतन्य० फ க फ
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy