SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ... त्मानमेव संचेतये १२७ नाहं दुःस्वरनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १२८. नाह शुभनामफलं भुजे ॐ चैतन्यात्मानमात्मानमेव संचंतये १२६ नाहमशुभनामफलं भुजे चैतन्यात्मानमात्मानमेव संचतये १३० नाहं सूक्ष्मश-3 .. रीरनामफलं मुंजे चैतन्यात्मानमात्मानमत्र संचेतये १३१ नाह' वादरशरीरनामफलं भुज चैतन्यात्मानमान्मानमेव सिंचंतये १३२ नाह पर्याप्तनामफलं मुंज चैतन्यात्मानमात्मानमेव संचेतये १३३ नाहमपर्याप्तनामफलं भुजे चैतन्या- . 1- त्मानमात्मानमेव संचतये १३४ नाहं स्थिरनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १३५ नाहमस्थिरनामफलं मुंजे चैतन्यात्मानमात्मानमव संचंतये १३६ नाहमादेयनामफलं भुज चैतन्यात्मानमात्मानमय संचेतवे १३७ नाह- . 1- मनादेयनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये १३८ नाह' यशकीर्तिनामफलं भुंजे चैतन्यात्मानमात्मान मव संतये १३६ नाहमयशःकोर्तिनामफलं भुजे चैतन्यात्मानमात्मानमेव संचंतये १४० नाह तीर्थकरत्वनामफलं , - मुंजे चैतन्यात्मानमात्मानमय संचेतये १४१ नाहमुच्चैोयनामफलं भुजे चैतन्यात्मानमात्मानमव संचंतये १४२ नाह "नीचैर्गोत्रनामफलं भुज चैतन्यात्मानमात्मानमेव संचेतये १४३ नाहदानांतरायनामफलं भुजे चैतन्यात्मानमात्मानमेव - मंचंतये १४४ नाह लोमांतरायनामफर्य भुंजे चैतन्यात्मानमात्मानमेव संचतये १४५ नाह भोगांतरायनामफलं भुंज "चैतन्मात्मानमात्मागर्गव संचतरे १४६ नापजोगांतरायनामफलं मुंजे चैतन्यात्मानमात्मानमेव संचेतये १४७ । पनाहं वीर्या तरायनामफलं भुजे चैत्र यात्मानमात्मानमेव संचेतवे १४८ । - अर्थ--में ज्ञानी हौं, सो मतिज्ञानावरणीय नामा कर्मका फलकूनाही भोगू हौं, चैतन्य卐 स्वरूप आत्माहीकू संचेतू हों—एकाग्र अनुभवू हों। इहां चेतना अनुभवना वेदना भोगना इनिका ॥ एक अर्थ जानना अर 'सं उपसर्गत एकाग्र अनुभवना जानना यह, सर्वपाठमें जानना ।१. ऐसे - अहो अन्य एकसो सैतालीस कर्मप्रकृतिनिके संस्कृत पाठ हैं, तिनिकी वचनिका लिखिये है । मैं 1- श्रुतज्ञानावरणीय कर्मका फल नाहीं भोगऊ हौं । चैतन्यस्वरूप आत्माही• अनुभऊ हौं ।२१ मैं, अवधिज्ञानावरणीय कर्मका फलक नाहीं भोगऊं ह्रौं। चैतन्य० । में मनःपर्ययज्ञानावरणीयकर्म ७ चैतन्य० ।। मैं केवलज्ञानावरणीयकर्म० चैतन्यः । ५ । मैं चक्षुर्दर्शनावरणीयकर्म० चैतन्य० ।६। 5 मैं अचक्षुर्दर्शनावरणीयकर्म० चैतन्यः ।७। मैं अवधिदर्शनावरणीयकर्म० चैतन्य ।। मैं केवलप्रदर्शनावरणीयकर्म० । चैतन्यः ।९। मैं निद्रादर्शनावरणीयकर्म० चैत ।१०। मैं निद्रानिद्रादर्शना-5
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy