SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ + + + + + भावार्थ-जो नवतत्त्वमें आत्मा प्राप्त हुवा अनेकरूप वीखे है, सो याका भिन्नस्वरूप विचारिये तो अपना चैतन्यचमत्कारमात्र ज्योतिकू छोडे नाही है, सोही शुद्धनयकरि जाणिये है सोही सम्यक्त्व है। ऐसे सूत्रकार गाथामैं कहे हैं। गाथा भूदत्थेणाभिगदा जीवाजीवा य पुण्यपावं च । आसवसंवरणिज्जरवन्धोमोख्खो य सम्मत्तं ॥१३॥ भूतार्थेमाभिगता जीवाजीव च पुण्यपापं च । आस्रक्संवरनिर्जरा बन्धो मोक्षश्च सम्यक्त्वम् ॥१३॥ ___ आत्मख्यातिः–अमूनि हि जीवादीनि नवतत्वानि भूतार्थेनाभिगतानि सभ्यग्दर्शनं सपद्यंत एवामीषु तीर्थप्रवृत्ति-म निमिचमभूतार्थनयेन न्यपदिश्यमानेषु जीवाजीवपुण्यपापासवसंबरनिर्जराबंधमोक्षलक्षणेषु नघतत्वेष्वेकत्वद्योतिना भूतार्थ-... नयेनैकत्वमुपानीय शुद्धनयत्वेन व्यवस्थापितस्यात्मनोनुभूतरात्मत्यातिलक्षणायाः संपद्यमानत्वाचतो चिकार्यविकारकोभयं 5 पुण्यं तथा पापं । आसान्यास्रावकोभयमासवः, संवार्यसंवारकोभयं संवरः निर्जनिर्जरकोभयं निर्जरा बंध्यबंधकोभयं . बंधः मोच्यमोचकोमयं मोक्षः । स्वयमेकस्य पुण्यपापानवसंवरनिर्जराबंधमोक्षानुपपत्तेः । तदुभयं च जीवाजीवाविति ॥ चहिया नवतच्चान्यमूनि जीवपुद्गलयोरनादिबंधपर्यायमुपेत्यैकत्वेनानुभूयमानतायां भृतार्थानि अथवैकजीवद्रव्यस्वभावमुपेत्यानुभूयमानतायामभूतार्थानि। ततोऽमीषु नवतत्त्वेषु भूतार्थनयेनैको जीव एवं प्रद्योतते । नथांत प्या ज्ञायको भावो 5 जीवो जीवस्य विकारहेतुरजीवः केवलजीवविकाराच पुण्यपापासवसंबरनिर्जराबंधमोक्षलक्षणाः । केवलाजीवविकारहेतवः । पुण्यपापानवसंवरनिर्जराबंधमोक्षा इति । नवतत्वान्यमून्यपि जीवद्रव्यस्वभावमपोध स्वपरप्रत्ययकद्रव्यपर्यापत्वेनानुभूप-卐 मानतायां भृतार्थानि अथ च सकलकालमेवास्वलंतमेकं जीवद्रव्यस्वभावमुपेत्यानुभूयमानतायामभृतार्थानि । ततोऽमीष्वपि ... नवतत्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते एवमसावेकत्वेन द्योवमानः शुद्धनयत्वेनानुभूपतऐव । यात्वनुभूतिः सात्मख्यातिरेवात्मख्यातिस्तु सम्यग्दर्शनमेवेति समस्तमेव निरवा । ____ अर्थ-भूतार्थनयकरि जान्या हवा जीव, अजीव बहुरि पुण्य, पाप, आस्रव, संवर, निर्जरा, । 7 - - .. . - - - -
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy