SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ मयक 步步牙 % 55 रागों द्वेषो मोहो जीवस्यैव चानन्यपरिणामाः । एतेन कारणेन तु शब्दादिष न संति रागादयः ॥६॥ आत्मख्याति:---यद्धि यत्र भवाते तत्तद्घाते हन्यत एव यथा प्रदीपघाने 'प्रकाशो इन्यते । यत्र च यद्भवति २४ तत्तपाते हन्यते यथा प्रकाशपाते प्रदीपो हन्यते। यत्तु यत्र न भवति तत्तद्घाते न हन्यते यथा घटप्रदीपपाने घटो न.. हन्यते । यथात्मनो धर्मा ज्ञानदर्शनचारित्राणि पुद्गलद्रव्यघातेऽपि न हन्यते, न च दर्शनशानचारित्राणां पातेऽपि । ॥ पुद्गलद्रव्यं हन्यते, एवं दर्शनज्ञानवारित्राणि पुद्गलद्रव्ये न भवंतीत्यायाति अन्यथा तराते पुद्गलद्रव्यघातस्य, 1 पुद्गलद्रव्यमाने सद्घातस्य दुर्निवारत्वात् । यत एवं ततो ये यावंतः के वनापि जोवगुणास्ते सर्वेऽपि परद्रव्येषु न" 卐 संतीति सम्यक् पश्यामः । अन्यथा अत्रापि जीवगुणघाते पुद्गलद्रव्यधातस्य पुद्रगलद्रव्यघाते जीवगुणधावस्य च दुर्निवारत्वात् । यद्ययं ताई कुतः सम्यग्दृष्टभवात रागो विषेषु ? न कुतोऽपि । तहि रागस्प कतरा खानिः .. रागदपमोहादि जीवस्गवाज्ञानमयाः परिणामास्ततः परद्रव्यत्वादिषयेषु न संति, अज्ञानाभावात्सम्यग्दृष्टौ तु न भवंतिका + एवं ते विषये घसंतः सम्यग्दृष्टर्न भरतो न भवत्येव । ___ अर्थ-दर्शन ज्ञान चारित्र हैं सो अचेतन जे विषय तिनिवि किछू भी नाहीं हैं। तात तिनि" 卐 विषयनिविर्षे चेतयिता आत्मा कहा पाते ? घातनेकू किछू भी नाही बहुरि दर्शन ज्ञान चारित्र हैं सो अचेतन जो कर्म ताविर्षे किछू भी नाही हैं । तातें तिस कर्मविधै चेतयिता आत्मा कहा... पाते। किछू भी घातनेकू नाहीं। दर्शन ज्ञान चारित्र है सो अचेतन जो काय ताविर्षे किछू भी है i- नाही है। तातें तिनि कायनिविर्षे चेतयिता आत्मा कहा पाते ? किछु भी घातनेकू नाही। बहुरि घात है सो ज्ञानका तथा दर्शनका तथा चारित्रका कया है तहां पुद्गल द्रव्यका किछु धात" # नाही कया है। बहुरि जे केई जीवके गुण हैं ते परव्यनिविर्षे नाहीं हैं। तातें सम्यन्दृष्टीके विषयनिविर्षे राग नाही है। राग द्वेष मोह हैं ते जीवहीका अनन्य एकरूपः अभेदरूप परिणाम। 卐 हैं। इस कारणकरि रागादिक हैं ते शब्दादिवि नाहीं हैं। ___टीका-निश्चयकरि जो जाविणे होय सो तिसके घात होते हण्याही जाय है। जैसे दीपक 5 5 5 5 5 55 5 5 % फ्र 5 i
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy