SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ -- - -- - --- । - 五步 55 55 5 5 55 5 5 53 दसणणाणचरित्तं किंचिवि णत्थि दु अचेदणे काये । तहमा किं धादयदे चेदयिदा तेसु कायेसु ॥६०॥ णाणस्स दसणस्स य भणिदो घादो तहा चरित्तस्स । गवि तमि कोऽवि पुग्गलदब्वे घादो दु णिहिटो ॥१॥ जीवस्स जे गुणा केई णत्थि ते खलु परेसु दब्वेसु। तहमा सम्मादिहिस्स णत्थि रागो दु विसएसु ॥३२॥ रागो दोसो मोहो जीवस्सेव दु अणण्ण परिणामा। एदेण कारणेण दु सद्दादिसु गास्थि रागादि ॥६३॥ दर्शनज्ञानचरित्र किचिदपि नास्ति स्त्रचेतने विषये । तस्मात्किं घातयति चेतयिता तेषु कायेषु ॥५८॥ दर्शनज्ञानचरित्र किंचिदपि नास्ति त्ववेतने कर्मणि । तस्माकिं घातयति चेतयिता तेषु कर्मसु ॥५९॥ दर्शनज्ञानचरित्रं किंचिदपि नास्ति स्वचेतने काये। तस्मात् किं घातपति चेतयिता तेषु कायेषु ॥६॥ ज्ञानस्य दर्शनस्य भणितो घातस्तथा चरित्रस्य । नापि तत्र पुद्गलद्रव्यस्य कोऽपि घातो निर्दिष्टः ॥६१॥ जीवस्य ये गुणाः केचिन संति खलु से परेषु द्रव्येषु । तस्मात्सम्यन्द्रप्टेनोस्ति रागस्तु विषयेषु ॥१२॥ 乐乐 乐乐 乐乐 乐乐 乐乐 乐乐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy