SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ 卐++++.55 एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । शृणु निश्चयस्य वचनं परिणामकृतं तु यद भवति ॥४५॥ यथा शिल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः । तथा जीवोऽपि च कर्म करोति भवति चानन्यस्तस्मात् ॥४६॥ यथा पेट कुणिस्तु शिल्लिको नित्यदुःखितो भवति । तस्माच स्यादनन्यस्तथा चेष्टमानो दुःखो जीवः ॥४७॥ ___आत्मख्यातिः-यथा खलु शिल्ली सुवर्णकारादिः कुंडलादिपरद्रव्यपरिणामात्मकं कर्म करोति । हस्तकुट्टकादिभिः । परद्रव्यपरिणामात्मकः करणैः करोति । हस्तकट्टकादीनि पस्द्रव्यपरिणामात्मकानि करणानि गृहणाति। ग्रामादिपरद्रव्यप। म रिणामात्मकं कुंडलादिककर्मफलं भुक्ते नवनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति ततो निमित्तनैमित्तिकभावमात्र-. णव तत्र क कर्मभोक्तृभोग्यत्वव्यवहारः । तथात्मापि पुण्यपापादि पुद्गलपरिणामात्मकं कर्म करोति । कायवाङ्मनोभिः । + पुद्गलद्रव्यपरिणामात्मकः करणः करोति कायवाङ्मनांसि पुद्गलपरिणामात्मकारणानि गृहणाति सुखदुःखादिपुद्गलद्रव्यप-.. रिणामात्मकं पुण्यपापादिकर्मफलं भुक्तं च नवनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति ततो निमित्तनैमित्तिक । 卐 भावमात्रेणेव तत्र कर्तृ कर्मभोक्तभोग्यत्वव्यवहारः। यथा च स एव शिल्पी चिकोः चेष्टानुरूपमात्मपरिणामात्मक कर्म करोति । दुःखलक्षणमात्मपरिणामात्मकं चेष्टानुरूपकर्मफलं भुंक्त च एकद्रव्पन्केन ततोऽनन्यत्वे सति तन्मयश्च । 卐 भवति ततः परिणामपरिणामिभावेन तव कर्तृकर्मभोक्तभोग्यत्वनिश्चयः तथात्मापि चिको चटारूपमात्मपरिणामा-1 रमकं करोति । दुःखलक्षणमात्मपरिणामात्मकं चेष्टारूपकर्मफलं भुंक्त च एकद्रव्यत्वेन ततोनन्यत्वे सति तन्मयश्च । ॥ भवति ततः परिणामपरिणमिभावेन तत्रैव कर्तृ कर्मभोक्तभोग्यत्वनिश्चयः । ___ अर्थ-जैसा शिल्पी कहिये सुनार आदि कारीगर है, सो आभूषणादिक कर्मकू करे है, सो । तिस आभूषणादिकतें तन्मय नाहीं होय है। तैसा जीव भी पुद्गलकर्मकू करे है तथापि तातें 1- तन्मय नाहीं होय है। बहुरि जैसा शिल्पी थोड़ा आदि करणनितें कर्मकू करे है तथापि तिनितें.. तन्मय नाहीं होय है तैसा जीव भी मन वचन काय आदि करणनितें कर्म करे है तथापि तिनितें तन्मय नाहीं होय है। बहुरि जैसा शिल्पिक करणनिकू ग्रहण करे है तथापि तिनिते 5555555+++ :
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy