SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ + + + + + + जह सिप्पउ करणाणि गिणदि णय सो दु तम्मओ होदि। तह जीवो करणाणि य गिणदि णय तम्मओ होदि ॥४३॥ म जह सिप्पिउ कम्मफलं भुंजदि णय सोदु तम्मओ होदि।। तह जीवो कम्मफलं भुंजदि णय सोवि तम्मओ होदि ॥४४॥ एवं ववहारस्स दु वत्तव्यं दंसणं समासेण । सुणु णिच्छयस्स वयणं परिणामकदं तु जं होदि ॥४५॥ जह सिप्पिओ दु चिट्ठ कुव्वदि हवदि य तहा अणगणो सो। तह जीवोवि य कम्म कुव्वदि हवदि य अणण्णो सो ॥४६॥ जह चिढं कुव्वंतो दु सिप्पिओ णिच्च दुक्खिो होदि। तत्तो सेय अणण्णो तह चेदठंतो दुही जीवो ॥४७॥ __ यथा शिल्पिकस्तु कर्म करोति न च स तु तन्मयो भवति । तथा जीवोऽपि च कर्म करोति न च तन्मयो भवति ॥४१॥ यथा शिल्पिकः करणः करोति न स तु तन्मयो भवति । तथा जीवः करणः करोति न च तन्मयो भवति ॥४२॥ यथा शिल्पिकस्तु करणानि गृह्णाति न स तु तन्मयो भवति । तथा जीवः करणानि च गृह्णाति न च तमन्यो भवति ॥४३॥ यथा शिल्पिकः कर्मफलं भुक्त न च स तु तन्मयो भवति । तथा जीवः कर्मफलं भुक्तेन च तन्मयो भवति ॥४४॥ 55 5 5 55 5 5 5 5 5 5 내 + + + +
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy