________________
फ्रफ़ फफफफफफफफफ५
समय 45
६ फ
卐
卐
पडिकमणं पडिसरणं परिहरणं धारणा वियत्तीय ।
गिंदा गरुहा सोहिय अट्ठविहो होदि विसकुंभो ॥१९॥ अपंडिकमणं अपडिसरणं अप्पडिहारो अधारणा चैव ।
अणियत्तीय अनिंदा अगरुहा विसोहिय अमयकुंभो ||२०||
प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निदित्व !
निंदा गर्दा शुद्धिः अष्टविधो भवति विषकुंभः ॥ १९ ॥ अप्रतिम प्रतिसरणं परिहारोऽधारणा चैव । अनिवृत्तिश्चानिंदा ऽगऽशुद्धिर मृतकुंभः ॥२०॥
फफफफफफफफफफ
卐
फ
卐
!
卐
卐
आत्मख्यातिः – यस्तावदज्ञानि जनसाधरणोऽप्रतिक्रमणादिः स शुद्धात्म सिद्धभावस्वभावत्वेन स्वयमेवापराधत्वा-फ
卐
द्विषकुंभ एव किं विचारेण । यस्तु द्रव्यरूपः प्रतिक्रमणादिः स सर्वापराधविषापदाकर्षणसमर्थत्वेनामृतकुंभोऽपि प्रतिक्रमणादिविलक्षणाप्रतिक्रमणादिरूपां तार्तीयकों भूमिमपश्यतः स्वकार्यकरणासमर्थत्वेन चिपक्षकार्यकरित्वाद्विषकुम एव फ
卐
स्पात् 1 अप्रतिक्रमणादिरूपा तृतीयभूमिस्तु स्वयं शुद्धात्मसिद्धिरूपत्वेन सर्वापराधविषदोषाणां सर्वकत्वात् साक्षात्स्वयममृतकुंभो भवतीति व्यवहारेण द्रव्यप्रतिक्रमणादेरपि, अमृतकुंभत्वं साधयति । तयैव च निरपराधो भवति चेत 5 यिता । तदभावे द्रव्यप्रतिक्रमणादेरप्यपराध एव । अतस्तृतीयभूमिकयैव निरपराधत्वमित्यवतिष्ठते तत्प्राप्त्यर्थ एवायं द्रन्यप्रतिक्रमणादिः, ततो मेति संस्था यत्प्रतिक्रमणादीन् श्रुतिरूपा जयति किंतु द्रव्यप्रतिक्रमणादिना न चति अन्यदीयप्रतिक्रमणाप्रतिक्रमणाद्यगोचराप्रतिक्रमणादिरूपं शुद्धात्मसिद्धिलक्षणमतिदुष्करं किमपि करिष्यति । वक्ष्यते
卐
卐
卐
5 कारण है। बहुरि अप्रतिक्रमण, अप्रतिसरण, अपरिहार, अधारणा, बहुरि अनिवृत्ति, अनिंदा,
卐
बाब
अर्थ - प्रतिक्रमण, प्रतिसरण, परिहार धारणा बहुरि निवृत्ति, निंदा, गर्हा, शुद्धि ऐसे आठ
5
प्रकार तौ विषकुंभ हैं। जातैं यामैं कर्तापणाकी बुद्धि संभवे है। अर कर्त्तापणा है सो बंधका