SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ फ्रफ़ फफफफफफफफफ५ समय 45 ६ फ 卐 卐 पडिकमणं पडिसरणं परिहरणं धारणा वियत्तीय । गिंदा गरुहा सोहिय अट्ठविहो होदि विसकुंभो ॥१९॥ अपंडिकमणं अपडिसरणं अप्पडिहारो अधारणा चैव । अणियत्तीय अनिंदा अगरुहा विसोहिय अमयकुंभो ||२०|| प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निदित्व ! निंदा गर्दा शुद्धिः अष्टविधो भवति विषकुंभः ॥ १९ ॥ अप्रतिम प्रतिसरणं परिहारोऽधारणा चैव । अनिवृत्तिश्चानिंदा ऽगऽशुद्धिर मृतकुंभः ॥२०॥ फफफफफफफफफफ 卐 फ 卐 ! 卐 卐 आत्मख्यातिः – यस्तावदज्ञानि जनसाधरणोऽप्रतिक्रमणादिः स शुद्धात्म सिद्धभावस्वभावत्वेन स्वयमेवापराधत्वा-फ 卐 द्विषकुंभ एव किं विचारेण । यस्तु द्रव्यरूपः प्रतिक्रमणादिः स सर्वापराधविषापदाकर्षणसमर्थत्वेनामृतकुंभोऽपि प्रतिक्रमणादिविलक्षणाप्रतिक्रमणादिरूपां तार्तीयकों भूमिमपश्यतः स्वकार्यकरणासमर्थत्वेन चिपक्षकार्यकरित्वाद्विषकुम एव फ 卐 स्पात् 1 अप्रतिक्रमणादिरूपा तृतीयभूमिस्तु स्वयं शुद्धात्मसिद्धिरूपत्वेन सर्वापराधविषदोषाणां सर्वकत्वात् साक्षात्स्वयममृतकुंभो भवतीति व्यवहारेण द्रव्यप्रतिक्रमणादेरपि, अमृतकुंभत्वं साधयति । तयैव च निरपराधो भवति चेत 5 यिता । तदभावे द्रव्यप्रतिक्रमणादेरप्यपराध एव । अतस्तृतीयभूमिकयैव निरपराधत्वमित्यवतिष्ठते तत्प्राप्त्यर्थ एवायं द्रन्यप्रतिक्रमणादिः, ततो मेति संस्था यत्प्रतिक्रमणादीन् श्रुतिरूपा जयति किंतु द्रव्यप्रतिक्रमणादिना न चति अन्यदीयप्रतिक्रमणाप्रतिक्रमणाद्यगोचराप्रतिक्रमणादिरूपं शुद्धात्मसिद्धिलक्षणमतिदुष्करं किमपि करिष्यति । वक्ष्यते 卐 卐 卐 5 कारण है। बहुरि अप्रतिक्रमण, अप्रतिसरण, अपरिहार, अधारणा, बहुरि अनिवृत्ति, अनिंदा, 卐 बाब अर्थ - प्रतिक्रमण, प्रतिसरण, परिहार धारणा बहुरि निवृत्ति, निंदा, गर्हा, शुद्धि ऐसे आठ 5 प्रकार तौ विषकुंभ हैं। जातैं यामैं कर्तापणाकी बुद्धि संभवे है। अर कर्त्तापणा है सो बंधका
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy