SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ + परणाए घेत्तव्यो जो चेदा सो अहं तु णिच्छयदो। अवसेसा जे भावा ते मज्झपरित्त णादव्वा ॥१०॥ हा महीतल्यो यश्चेतयिता सोऽहं तु निश्चयतः। अवशेषा ये भावाः ते मम परा इति ज्ञातव्याः ॥१०॥ आत्मख्यातिः-योहि निपतस्वलक्षणावलंबिन्या प्रनया प्रविभक्तश्चेतयिता सोऽयमहं । ये त्वमी अवशिष्टा अन्य- . + स्वलक्षणलक्ष्या व्यवहियमाणा भावाः, ते सर्वेऽपि चेतपितृत्वस्य व्यापकत्यस्य व्याप्यत्वमनायांतोऽत्यंत मत्तो भिन्नाः । । ततोऽहमेव मयैव मह्यमेव मत्त एव मन्येव मामेव गृह्णामि । यत्किल गृहणामि त तनकक्रियत्वादात्मनश्चतये, चेतपमान एव चेतये, चेतयमानेनैव चेतये, चेतयमानायैव चंतये, चंतपमानादेव चेतये, चेतयमाने एव चेतये, चेतयमानमेव + .. चेतये । अथवा न चेतये, न चेतयमानोनये, न घेतयमानेन चेतये, न चेतयमानाय चतये, न तपमानाचे वये, न । चेतयमाने चेतये, न चेतयमानं चेतये । किंतु सर्वविशुद्धचिन्मात्रो भावोऽस्मि ।। - अर्थ-जो चेतयिता कहिये चेतनस्वरूप आत्मा है, सो निश्चयते में हौं ऐसे प्रज्ञाकार ग्रहण .. " करने योग्य है। अवशेष जे भाव हैं, ते मेरे पर हैं, इस प्रकार आत्माकू ग्रहण करना जानना। " 4 टीका--निश्चयकरि जो नियतस्वलक्षण कहिये निश्चित निजलक्षणकू अवलंबन करनेवाली - प्रज्ञा है, तिसकरि चैतन्यस्वरूप आत्माकू भिन्न किया था, सो ही यह मैं हौं, बहुरि जे यह 卐 अवशेष अन्य अपने स्वलक्षणकरि लखने योग्य व्यवहाररूप भाव हैं, ते सर्व ही चेतयिता आत्माका + __ व्यापक जो चेतकपणा, ताका व्याप्यपणा नाहीं आवते भाव हैं, ते मोते अत्यंत भिन्न हैं, तातें मैं ही मुझहीकरि मेरे ही अर्थि मुझहीत मोविर्षे ही मोहीकू ग्रहण करोहौं,बहुरि प्रगट ग्रहण करो 卐 हौं । सो आत्माके चेतना ही है एक किया जाकै तिसपणाकरि चेतू ही हो। चेतता संताही .. चेतू हौं। चेतता संता ही करि चेतू हौं । चेतता संताहीके अर्थि चेतू हौं। चेतता संताहीते , चेतू हौं । चेतता संताहीविर्षे चेतू हौं । चेतता संताहीकू चेतू हौं । अथवा न चेतू हौं । न चेतता । + 卐卐 + अ
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy