SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ धम्माघम्नं च तहा जीवाजीवे अलोगलोगं च । सव्वे करेदि जीवो अज्झवसाणेण अप्पाणं ॥३३॥ 卐 दुरात्मन् त्वदीया मतिर्मिध्या । परं किं तु स्वस्थभावच्युतो भूत्वा त्वं पापमेव बनासि इति ।। - अर्थ--ये जीव अपने पापकर्मके उदयले दुःखित होते हैं इसलिये हे जीव ! तेरो जो यह " भावना है कि मैंने मन वचन काय या शस्त्रसे इन्हें :दुःखित किया है सो सर्व मिथ्या है + कारण–यदि उनके पापकर्मका उदय नहीं हो तो तेरे प्रयत्नसे भी उनको दुःख नहीं - पहुंच सकता। ॥ अथ सुखिता अपि निश्चयेन स्वकीय शुभकमोदये सति भवंतीति कथयति-- कायेण च वायाइव मणेण सुहिदे करेमि सत्तेति। एवंपि हवदि मिच्छा सुहिदा कम्मेण जदि सत्ता ॥५॥ कायेन च वाचा वा मनसा सुखितान करोमि सवानिति । ___ एवमपि भवति मिथ्या सुखिनः कर्मणा यदि सत्वाः॥ तात्पर्यवृत्तिः स्वकीयकमो दयेन जीवा यदि चेत् सुखिता भवंति न च स्वदीयपरिणामेन तहिं मनोवयनकाय卐 जीवान् सुखितानहं करोमि इति भवदीया मतिर्मिथ्या । एवं तबाध्यवसानं स्वार्थकं न भवति। परं किं तु निरूपराग-卐 ____ परमचिज्ज्योतिःस्वभावे स्वशुद्धात्मतत्त्वमश्रद्दधानः, तथैवाजानन अभावयंश्च तेन शुभपरिगामेन पुण्यमेव बनाति इत्यर्थः । अर्थ-जीव अपने शुभकर्मोदयसे सुखी होते हैं किसी दूसरे जीवके प्रयत्नसे नहीं इसलिये - हे जीव ! तेरा यह सोचना कि मैंने इन्हें सुखो किया है, मिथ्या है। अथ स्वस्थभावप्रतिपक्षभूतेन च रागाद्यभ्यवसानेन मोहितः समयं जीवः समस्तमपि परद्रव्यमात्मनि नियोजयति । IF इत्यपदिशति 5 乐乐 乐乐 乐乐 乐乐 $ 乐乐 乐乐 乐乐 乐乐 乐乐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy