________________
फ्र
क
卐
卐
f
क
क
f
सब्वे करेदि जीवो अक्षवसाणेण तिरियणेरेइए । देवमणुवेपि सव्वे पुरागं पावं अगेयविहं ||३२||
वाचाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्र्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥२॥ मणसाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥ ३ ॥ सच्छेण दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥४॥ कायेन दुःखयामि सत्वान एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ॥ वाचा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ॥ मनसा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः । शस्त्रेण दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि जीवाः ॥
TE
卐
卐
5
फ
卐
फ्र
昕
卐
卐
ऊ
फ्र
க
卐
४०४
சு
तात्पर्यवृत्तिः कायेण इत्यादि स्वकीयपापोदयेन जीवाः दुःखिताः भवति यदि चेत् । तेषां जीवानां स्वकीयपाप- 5 कम देयभावे भवतो किमपि कतु" नायाति इति हेतोः मनोवचनकायैः शस्त्रैश्व जीवान् दुःखितान् करोमि इति रे
சு
卐