SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ फ्र क 卐 卐 f क क f सब्वे करेदि जीवो अक्षवसाणेण तिरियणेरेइए । देवमणुवेपि सव्वे पुरागं पावं अगेयविहं ||३२|| वाचाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्र्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥२॥ मणसाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥ ३ ॥ सच्छेण दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥४॥ कायेन दुःखयामि सत्वान एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ॥ वाचा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ॥ मनसा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः । शस्त्रेण दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि जीवाः ॥ TE 卐 卐 5 फ 卐 फ्र 昕 卐 卐 ऊ फ्र க 卐 ४०४ சு तात्पर्यवृत्तिः कायेण इत्यादि स्वकीयपापोदयेन जीवाः दुःखिताः भवति यदि चेत् । तेषां जीवानां स्वकीयपाप- 5 कम देयभावे भवतो किमपि कतु" नायाति इति हेतोः मनोवचनकायैः शस्त्रैश्व जीवान् दुःखितान् करोमि इति रे சு 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy