SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ फ கககக****** ऋ फ्र 卐 5 卐 卐 फ्र 卐 भावार्थ - मिथ्या अध्यवसाय बंधका कारण है। आगे मिथ्या अध्यवसायकूं बंधका कारणपणा- 5 करि नियमरूप कहे हैं। गाथा दुक्खिदसुहिदे सत्ते करेमि जं एस मज्झवसिदं ते । तं पाववंधगं वा पुराणस्स य वंधगं होदि ॥२४॥ मारम जीवावेमिय सत्ते जं एव मज्झवसिदंते । तं पाववंधगं वा पुण्णस्स य वंधगं होदि ॥ २५॥ दुःखितसुखितान् सत्वान् करोमि यदेवमध्यवसितं ते । तत्पापबंधकं वा पुण्यस्य च बंधकं वा भवति ॥२४॥ मारयामि जीवयामि च सत्वान् यदेवमध्यवसितं ते । तत्पापबन्धकं वा पुण्यस्य बन्धकं वा भवति ॥ २५॥ फफफफफफफफफफफ 卐 卐 आत्मख्यातिः - य एवायं मिथ्यादृष्टेरज्ञानजन्मा रागमयोध्यवसायः स एव वंधहेतुः इत्यवधारणीयं न च पुण्यपापत्वेन द्वित्वाइघस्य तद्वित्वं तरमन्वेष्टव्यं १ एकेनैवानेनाध्यवसायेन दुःखयामि, मारयामि, इति सुखयामि, जीवयामीति च द्विधा शुभाशुभाई काररसनिर्भरतया द्वयोरपि पुण्यपापयोर्बन्धहेतुत्वस्याविरोधात् । 卐 5 एवं हि हिंसाभ्यवसाय एव हिंसेत्यायातं --- अर्थ - हे आत्मन् ! तेरा यह अध्यवसित है -अभिप्राय है, जो में जीवनिकूं दुःखी सुखी करू 卐 हूं, सो ही यह अभिप्राय पापबंधक है तथा पुण्यका बंधक है। बहुरि मैं जीवनिकं मारूं हूं 5 5 अथवा जीवाऊ हूं जो तेरा यह अध्यवसित है- अभिप्राय है, सो भी पापका बंधक है तथा पुण्यका बंधक है। 卐 टीका - जो यह मिथ्यादृष्टिके अज्ञानतें जाका जन्म भया ऐसा रागमय अध्यवसाय है सो 卐 卐 ही यह बंधका कारण है, ऐलें अवधारण करना नियम जानना । बहुरि बंधके पुण्यपापपणाकरि प्राभूष ३६
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy