________________
55 5 5
" झान है सो शुद्धोपयोग स्वरूपपणाकरि ज्ञानहीरूप केवल भया संता किंचिन्मात्र भी रागद्वेषमोह-॥ प्रय भावकू नाहीं प्राप्त होय हे । तातें यह ठहरी, जो भेदविज्ञानतें शुद्धात्माकी प्राप्ति होय है। ..
बहुरि शुद्धात्माकी प्राप्ती राग द्वेष मोह जे आस्रवभाव तिनिका अभाव है लक्षण जाका ऐसा 9 संवर होय है । आगे पूछे है, जो भेदविज्ञानहीतें शुद्धात्माकी प्राप्ति कैसी होय है ? ताका उत्तर गाथामैं कहे हैं। गाथा
जह कणय मम्गितवियं कणयसहावं ण तं परिचयदि। तह कम्मोदयतविदो ण जहदि णाणी दु णाणित्तं ॥४॥ एवं जाणदि णाणी अण्णाणी भुणदि रागमेवादं । अण्णागतमोच्छण्णो आदसहावं अयाणंतो॥५॥
यथा कनकमग्नितप्तमपि कनकभावं न तत्परित्यजति । तथा कर्मोदयतप्तो न जहाति ज्ञानी तु ज्ञानित्वम् ॥४॥ एवं जानाति ज्ञानी अज्ञानी जानाति रागमेवात्मानम् ।
अज्ञानतमोऽवच्छन्न आलस्वभावमजानन् ॥५॥ युग्मम् ॥ __ आत्मख्यातिः-यतो यस्यैव यथोदितभेदविज्ञानमस्ति स एव तत्सद्भावात् ज्ञानी सन्नेवं जानाति । यथा प्रचंडपावकप्रतप्तमपि सुवर्ण न सुवर्णत्वमपोहति तथा प्रचंड विपाकोपष्टन्धमपि झानं न ज्ञानस्वमपोहति, कारणसहसूणावि स्वभाव-क स्यापोढुमशक्यत्वात् । तदपोहे तन्मात्रस्य वस्तुन एवोच्छेदाद । नचास्ति वस्तूच्छेदः सतो नाशासंभवात् । एवं जानंच कर्माक्रांतोपि न रज्यते न द्वष्टि न मुह्यति किं तु शुद्धमात्मानमुपलभते । यस्य तु यथोदितं भेदविज्ञानं नास्ति सलह-का भावादनानी सन्नज्ञानतमसाच्छन्नतया चैतन्यचमत्कारमा प्रमात्मस्वभावमजानन् राममेवात्मानं मन्वमानो रज्यते दष्टि .. मुझते च न जातु शुद्धमात्मानमुपलभते । ततो भदविज्ञानादेव शुद्धात्मोपलंमः।
कथं शुद्धात्मोपलंभादेव संवरः?
听听听听 乐乐 乐乐 乐乐 乐乐
5 5
卐卐