SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ८२ फफफफफफफफफफफफफ 卐 卐 5 काहेतें का ? जो शिष्यकी ऐसी आशंकारूप बुद्धि है, ताका उत्तरकी गाथा कहे हैं। 卐 मय सव्वे पुब्वणिबद्धा दु पच्चया संति सम्मदिठ्ठिस्स | उवओगप्पाओगं बंघते कम्मभावेण ॥ १० ॥ 卐 卐 卐 卐 卐 卐 卐 卐 卐 संतीव निरवभोजा वाला इच्छी जहेव पुरुसस्स । बंदि ते उभोजे तरुगी इच्ली जह णरस्स ॥ ११ ॥ हेदुण णिरवभोज्जा तह बंधदि जह हवंति उवभोज्जा । सत्तविहा भूदा णाणावरणादिभावेहिं ॥ १२ ॥ एदेण कारणेण दु सम्मादिट्ठी अबंधगो होदि । आसवभावाभावे ण पच्चया बंधगा भणिदा ॥ १३ ॥ सर्वे पूर्व निबद्धास्तु प्रत्ययाः संति सम्यग्दृष्टेः । उपयोगप्रयोग्यं वनंति कर्मभावेन ॥१०॥ संति तु निरुपभोग्यानि वाला स्त्री यथेह पुरुषस्य । वनाति तानि उपभोग्यानि तरुणी स्त्री यथा पुरुषस्य ॥११॥ भूत्वा निरुपभोम्यानि तथा बध्नाति यथा भवत्युपभोग्यानि । साष्टविधानि भूतानि ज्ञानावरणादिभावैः ॥१२॥ फफफफफफफफफफफ एतेन कारणेन तु सम्यन्दष्टिरबंधको भणितः । आसूवभावाभावे न प्रत्यया बंधका भणिताः ॥ १३॥ आत्मख्यातिः-यतः सदवस्थायां तदात्वपरिणीतवालस्त्रीक्त पूर्वमनुपभोग्यत्वेऽपि विपाकावस्थायां प्रपौवनपूर्व 卐 卐 卐 卐
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy